________________
मुनिसुव्रतकाव्यम् जासतरङ्गिसस्तस्मिन् । पिलग्नसौन्दर्यमहापुराशी घिलगति सन्नति अतिस्वात्वादिति विलग्न मध्यम् "मध्यमञ्चावलाच मध्योऽस्त्री" इत्यमरः । तस्य सौन्दर्य्यम् सौरूप्यम् नयोक्तम् सम्यूनां गशिरम्बुराशिः मतांश्वासाधम्युराशिश्च तथोक्तो बिलमसौन्दर्य्यमेव महायुराशिस्तस्मिन । उपरि अग्रे । उदस्तस्तनशैलतर्यः उदस्येतेस्म उदस्ती उन्नतीच तो स्तनौ चोदस्तस्तनौ ताशेव शंलो ताभ्यां ताकतु योग्यस्तक्य अस्नयोक्तः । नवरोमराजि: नवानि च नामि रोमाणि च गवरोमाणि तेषां राजिः श्रेणी नवरोमराजिः । सेतुः आलिः सेतुबन्ध इत्यर्थः । रराज बभौ राजदीप्तौ लिट । सेतुः सीतापतिना महेन्द्रशैलावधिबद्धः सत्चिदानीभम्बुधिजलमग्नरवादलक्ष्योऽप्यग्रभागे शैलं दृष्ट वा यथा वितय॑ते तथा बिलगलौन्दर्य्यमहाम्बुराशी मिमारवादलक्ष्योऽप्यस्या नवरोमगजिग्ग्रभागे स्तमशलमवलोक्य वितर्यत इति भावः। रूपकालंकारः ॥ १६॥
भा० अ० -त्रिवलीकपी सरंगधाले कटि-सौन्दर्य समुद्र में ऊपर की ओर उठे हुए कुच कषी पर्वतों से अनुमान की जानी दुई अंकुरित गोमाधली सेतु के समान शोभती थी॥१६॥
भुजायता चम्पकमालिका स्यात् कुचोन्नतः पंकजकुड्मलश्च ॥
मृदुत्वकाठिन्यगुणौ मृगाक्ष्याः कथं दधीतोभयमप्युभय्याः ॥ २०॥ भुजायतेत्यादि ।मृगायाः मृगस्पेवाक्षिणी यस्याः सा मृगाक्षी नस्या मृगाक्ष्या; पणाक्ष्याः । भुजायता भुलाविवायती यस्पा सा भुजापता याहुदीधा। चम्पकमालिका सम्पकस्य हेमपुषस्य मालिका तथोक्ता। कुचोन्नतः कुन्चाधिवोन्नतस्तुगस्तथोक्तः। पंकजकुमलश्न पंके जायत इति पंकज तस्य कुडमलो मुकुलस्तथोक्तः । स्यात् भवेत् । तथापि उभयमपि यगकमालिकापंकजकुडमलायमपि । उभय्याः उमावययवावस्या इत्युभयो “टिटुणितिका" तस्याः भुकुचद्वयस्य । मृदुत्वकाठिन्गगुणी मृदो वो मृदुत्वं कठिनस्य भावः काठिन्य मृतुत्वञ्च काठिन्यश्व मृदुत्वकाठिन्ये ते एवं गुणो पुनस्तौ । रूपकः । कथं केन प्रकारेण । दधीत स्वीकुर्यात् । दुधाम् धारणे च लिङ् सङ् । प्रदीपालंकारः ॥ २० ॥
भा० भ० -- मृगाक्षी पमावती को जम्बी बाहें यदि चम्पक की माला कही जाय और उन्नत कुच कमल-कुडमल कहे जायँ तो ये दोनों भुज और कुच की मृदुता तथा कठिनता कैसे धारण कर सकते हैं अर्थात् ये दोनो उपमायें अपनी सार्थकता सिद्ध नहीं कर सकतीं ॥२०॥
शुभेन रेखात्रितयेन तन्च्याः कण्ठः स्फुटं कम्बुसमान एव ॥ सुधासदाण पुनः स्वरेण विपंचिकाप्यञ्चत एव तस्य ॥ २१॥