________________
I
|
I
मुनिसुव्रतफाव्यम् ।
२७
दिवा दिवा दिने दिने । वीप्सायामितिद्धिः । विधत्ते करोति । धात्र धारणपोषणयोर्लट् तङ् । भ्रा० लं० ॥ ४७ ॥
भा० अ० - जहाँ चन्द्रकान्त मणि से बने हुए भवनों के ज्योत्स्ना प्रकाश से परिप्लावित आकाश सदा कीड़ासक्त अप्सराओं के दिव्य क्रीडासरों की भ्रान्ति उत्पन्न करते हैं । ४७ ॥ ताराफलायाम्बियदामलक्यां क्षेप्तुं व्रजन्तन्नतदारुबुद्ध्या ॥ यच्चन्द्रशालागतबालचन्द्रम्बालं हसन्ति स्फुटमीशदाराः ॥ ४८ ॥
नतदारुबुद्ध या
तारेत्यादि । वियदामलक्ष्याम् विवदेवाकाशमेवामलकी तस्याम् । ताराफलायाम् तारा एव फलानि यस्यां तस्याम् नक्षत्रफलायां सत्याम् । यचन्द्रशालागत बालचन्द्रम् स्चन्द्रशालां सौधशिरोगृहम् गच्छतिरूम चन्द्रशालागतः "चन्द्रशाला शिरोगृहमिति" विदग्धचूडामणौ । बालञ्चासौ चन्द्रश्च तथोक्तञ्चन्द्रशालागतश्चासौ बालचन्द्रथ चन्द्रशालगतबालचन्द्रो यस्याः पुर्याः चन्द्रशाळागत बालचन्द्रो यश्चन्द्रशालागत बालचन्द्रस्तम् । नतञ्च तद्वा च नतदाय वकयष्टिः नतदाद इति बुद्धिस्तया । क्षेप्तुम् क्षेत्रणाय क्षेप्तुम् । क्षेपो लम्बे निद्रायां लाये रणलंघने गर्वेऽपि " इति विश्वः । व्रजन्तम् बजतीति वजन, तं गच्छ न्तमित्यर्थः । बालं माणचकम्। ईशदारा ईशस्य राशो द्वारा रमण्यः । "दाराः पुंभूमि चाक्षता” इत्यमरः । स्फुटम् व्यक्तपू । हसन्ति दारूपं कुर्वन्ति । इस हसने लट् । भ्रान्तिमानलंकारः । अनेन सौधानामन्नित्यं कीर्त्यते ॥ ४८ ॥
भा० अ० - जहां आंवले के वृक्षरूपी आकाशमें फलरूपी ताराओं के उगने पर उसे तोड़ने केलिये राजप्रासाद के शिखर पर उदित हुए बालचन्द्र को टेढ़ी छड़ी जानकर लेने को दौड़ते हुए पचों को देख कर राजमहिलायें हँसा करती थीं । ४८ ।
नैतानि ताराणि नभरसरस्याः सुनानि तान्यादधते सुकेश्यः ॥ यदुच्चसौधाग्रजुषो मृषा चेत्प्रगे प्रगे कुल निलीनमेभिः ॥ ४६ ॥
नेत्यादि । एतानि इमानि । ताराणि नक्षत्राणि "भं नक्षत्र' तारं तारके" इत्यादि इलायुधः । न] न भवन्ति । किन्तु नभस्सरस्याः नभ एव व्योमैव सरसी कासारस्तस्याः “कासारः सरसी सरः" इत्यमरः । सूनानि कुसुमानि । “सूनं प्रसवपुष्पयो” रितिविश्वः । भवन्तीति शेषः । यदुच्चसौधात्रजुपः उच्चाच ते सौधाश्वोवसीधास्तेषामग्रन्तज्जुषन्ति गच्छन्ति इति उच्चसौधाश्रजुषो यस्याः पुर्या सौधावस्तथोकः । सुकेश्यः खु शोभनाः केशा यासान्ताः सुकेश्यः स्त्रियः । तानि पुष्पाणि । आदधते स्वीकुर्वन्ति । दुधाञ धारणपोषणयोर् तङ । मृषा चेत् अनूतचेत् नक्षत्राण्येवेतिचेदित्यर्थः ।