________________
२८
प्रथमः सर्गः । "भूषा मित्थ्या च धितथे पक्षान्तरे चेद्यदि "त्युभयत्रापि अमरः । एभिः नक्षत्र । प्रगे प्रगे प्रातः प्रातः। धीप्सायामिति द्विः। "प्रगे प्रातःप्रभाते" इत्यमरः । कुन कस्मिन्निति कुत्र प्रदेशे। निलीनम् तिरोभूतमितिप्रश्नः । अपहनवालंकारः ॥ ४६॥
मा० अ०-ग्रन्थकार उत्प्रेक्षा करते हैं कि, ये तारा नहीं है बल्कि भासको लोपर के पुष्प हैं। जिन्हें राजगृह की अट्टालिकाओं पर चढ़ी हुई युवतियाँ चुन लेती थीं। नहीं तो प्रतिदिन प्रातःकाल वे कहाँ विलीन हो जाते थे ? । ४६ ।
विकासिनेत्रांशुभिरङ्गनानां विषक्तगात्रैरवसक्तमात्राः ॥
विलासिनां सृचिगृहान्धकारा वितन्वते यत्र सदा नियुद्धम् ॥५॥ विकासीत्यादि। यत्र पुर्याम । अवसक्तगात्राअवसक्तं सम्बद्ध' गात्र शरीर येषान्ते तथोक्ताः । सूचिगृहान्धकाराः सून्यते रहोऽस्मिन्निति सूत्रिः संकेतः सूचयतेरोणा दिकः प्रत्ययः सूचिगृहाणां संकेतगृहाणामन्धकारा ध्वान्तानि | विषक्तगात्रः विषक प्रणितं गात्र विग्रहो येषान्ते तैः। अहानानाम् नारीणाम् । विकासिनेत्रांशुभिः विकसन्त्येवंशीलानि चिकासीनि तानि च तानि नेत्राणि च विकासिनेवाणि तेषामंशवः किरणास्तैः । विलासिनाम् विलासोस्त्येषामिति विलासिनस्तेषाम्बिटानाम् । मियुद्धम् याहुयुद्धम् । “नियुद्धम्या युद्ध स्यात्" इत्यमरः। सदा अनवरतम् । वितन्वते विस्तार यन्ति तनुविस्तारे लट् । उत्प्रेक्षालंकारः ॥ ५० ॥ ___ भा० अ०-जिस पुरी में विलासी ( लाटकामी ) पुरुषों के सांकेतिक गृह की गाढ़ी अंधियारी यहाँ की विलासिनी नायिकाओं की प्रफुल्ल आँखों की चमक से बराबर बाहुयुद्ध किया करती थी। अर्थात् कामियों के संकेतगृह के अभीष्ट गाढ़ान्धकार को अंगनाओं की आँखों को चमक सदा दूर भगाने की चेष्टा किया करती थी । ५० ।
सदा पठकोकिलनन्दनाढ्याः समुल्लसत्पाण्डुकभद्रशालाः ॥ जिनालयाः सौमनसालयास्ते जयन्ति मेरूनपि यत्र चित्रम् ॥५१॥ सदेत्यादि। यत्र पुटयाए । पठत्कोकिलनन्दनाढ्याः पठन्तीति पठन्तः कोकिला इव कोकिलाः कोकिलाश्च ते नन्दना अर्भकाश्च कोकिलनन्दनाः पठन्तश्च ते कोकिलनन्दना श्च पठत्कोकिलनन्दनास्तराख्याः पूर्णाः "दारको नन्दनोऽभक" इति धनञ्जयः। पक्षे पठन्तो ध्वनन्तः कोकिला यस्मिंस्तलाठत्कोकिलं तवतन्नन्दनच तन्नामवनञ्च तथोक्त न्तेनायाः प्रपूर्णाः। समुलसत्पाण्डुकभद्रशालाः भद्रश्वासोशालश्च भवशालः पाण्डुरेष पाण्डुकः स्यार्थे क प्रत्ययः पाण्डुकाश्चासौ भवशालश्च तथोक्तः "पाण्डः कुन्सीपती सिते" इति