SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रथमस्वर्ग: लेपमायशिष्ठा इत्यर्थः1 ते प्रसिद्धाः । प्रतापपिण्डाः प्रतापस्य पराक्रमस्य पिण्डा स्तथोक्ताः । भवन्तीत्यध्याहारः ॥ ४५ ॥ अपानवालंकारः॥ . भा० अ०-जिस राजगृह नगरीके प्राकार के प्रतप्त सुवर्णमय शिखर आकाश-प्राण की दिग्भित्तियों में लेप करने से बचे हुए नगराधिपति के प्रतापपिण्ड के समान दीख पड़ते थे॥ ४५ ॥ उत्तोरणानां किल मन्दिराणामुद्यद्ध्वजानामसमेषु यस्याः ॥ धनुष्मतो वारिभृतस्तशम्पान्निर्माय निर्माय नमः प्रमाटि ॥४६॥ उत्तोरणानामित्यादि । नमः आकाशम् । धनुष्मतः धनुरस्त्येषामिति धनुष्मन्तस्तान् इन्द्रधनुस्साहितानित्यर्थः । सशम्पान् शम्पया विधु ता सह वतन्त इति सशम्पास्तान् । "शम्पाशतहदा हादीनो" त्यमरः। वारिभृतः वारि जलं विभुतीतिवारिभृतस्तान, मेघानित्यर्थः। निर्माय निर्माय निर्माणं पूर्व पश्वात्किश्चिदिति निर्माय "प्राकाल"इत्यनेन क्त वा प्रत्यय: “कोऽनत्राप्य" इति प्यादेशः । वीप्सायां द्विः। यस्याः पुर्याः। उत्तोरणानाम् उद्गतानि तोरणानि ययान्तानि तेपाम् । उद्य वजानाम् उद्यन्ति उद्गच्छन्ति ध्वजानि येषान्तानि तेषाम् । मन्दिाणाम् गृहाणाम् । असमेधु न समा असमास्तेषु सत्तु। वारिभृद्विशेषणम् । प्रमाष्टिं परिहरतीत्यर्थः मृजु शुद्धौ लट् किल उत्प्रेक्षालंकारः ॥ ४६ ॥ भा० अ-राजगृह नगरी की अट्टालिकाओं की ऊंची नीची ध्वजाओं तथा तोरणों को देख कर मानों आकाश इन्द्रधनुष तथा विद्यु नसहित चार २ मेघों की रचना करता हुआ उनकी समानता करने की चेष्टा करता है। ४६। यच्चन्द्रकान्तापलमन्दिराणां ज्योत्स्नाप्रवाहै: परिवाहिता द्यौः॥ क्रीडाधियामप्सरसाम्बिधत्ते दिवा दिवा दिव्यसरः प्रमोषम् ॥४७॥ यदित्यादि । यचन्द्रकान्तोपलमन्दिरीणाम् चन्द्रकान्तश्चासाबपलश्च तथोक्तस्तेन निर्मितानि मन्दिराणि यस्याः पुष्यस्तिानि यचन्द्रकान्तोपलमन्दिराणि तेषाम् । ज्योत्स्नाप्रवाह: ज्योत्स्नायाश्चन्द्रिकायाः प्रवाहास्तः । परिवाहिता परिबाहेति रिक्तस्य घमन सोऽस्थसंजातेति तथोक्ता । धौः आकशम् । 'धौदिबौद्ध स्त्रियामि"त्यमरः । कीडाधियाम् क्रीड़ायां धीयु द्विर्यासान्तास्तासाम् । अप्सरसाम् देवगणिकानाम् । दिव्यसम्प्रमोषम् दिवि भवं दिव्यं दिव्यञ्च तत्सरश्च दिव्यसरस्तदिति प्रमोषो भ्रान्तिस्तम् ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy