SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २५ मुनिसुव्रतकाव्यम् । युक्तं यथातथा "विलक्षो विस्मयान्वित" इत्यमरः । अस्ति तिष्ठति । आस् उपवेशने लट् अर्क चिम्ययुक्तः पूर्वादिदेव रत्नमय कलशोज्वलगोपुराणां चतुर्णामाकारेण तिष्ठतीति भावः । उत्प्रेक्षालंकारः ॥ ४३ ॥ भा० अ० – उदयाचल पर्वत पर चमकता हुआ सूर्य मानों राजगृह नगरी को देखकर मणिमय कलशों से प्रदीप्त चारों गोपुरों को उदयाचलसहित स्वयं अपनी चार मूर्तियों के होने का सन्देह करता हुआ खड़ा था ॥ ४३ ॥ सुरापगापूर कृतान्तराणि शृङ्गायि शालाग्रगतानि यस्याः || हैमानि हेमाम्बुरुहाणि बुद्ध्या मुग्धा जिहीर्षन्ति सुरर्षिकान्ताः ॥४४॥ सुरापगेत्यादि । यस्याः पुर्याः । सुरापगापूरकृतान्तराणि सुराणामापगा सरसीः तस्याः पूरः प्रवाहस्तस्मिन् पूरे कृतमन्तरमवकाशी येवान्तानि तथोकानि । हैमानि हेस्रो विकाराण हैमानि । "हेमादिभ्य" इत्यत्र | शालाप्रगतानि शालस्य प्राकारस्यान शालानन्तगच्छन्तिस्म शालाग्रगतानि । शृङ्गाणि शिखराणि । मुग्धाः मूढाः । सुरर्षिकान्ताः सुराणामृपयः पूज्याः सुरर्षयः सुराश्चते ऋषयश्चेति वा कर्मधारयस्तेषां कान्ता ललनास्तथोक्ताः । हेमाम्बुरुहाणि अम्बुनि रोहन्ति जायन्त इत्यम्बुरुहाणि हेमरूपाणि अम्बुरुहाणि तथोकानि । बुद्ध्या मत्वा । जिहीर्षन्ति ग्रहीतु ं स्वीकभ्रान्तिमानतु मिच्छन्ति । ग्रहेस्सन्नन्ताल्लट् "वशियधियची" त्यादिना यण इक् । लंकारः ॥ ४४ ॥ भा० अ० - जिस राजधानी की चहारदीवारी के देवगंगा तक पहुंचे हुए सुवर्ण शिखरोंकी भोली भाली देवाङ्गनायें सुवर्णकमल समझकर लेना चाहती थीं । ४४ १ प्रतप्तचामीकरवैकृतानि प्राकारशीर्षाणि पुनर्न यस्याः ॥ पत्या दिशां भित्तिषु लिप्तशेषाः प्रतापपिण्डा वियदङ्गणे ते || १५ || प्रतप्तेत्यादि । यस्याः पुर्याः । प्रतप्तचामीकरानि प्रतप्तञ्च तच्चामीकररुचेति प्रतप्तचामीकरं विकृतान्येव कृतानि स्वार्थिकेोऽणप्रत्ययः प्रतप्तचामीकरण वैकृतानि निर्मितानि प्रतप्तचामीकरकृतानि विकाराणि वा तथोकानि । प्राकारशीर्षाणि प्राकारस्थ पस्या प्रस्तावस्य शीर्षाणि शृंगाणि तथोक्तानि । नन भवन्ति । पुनः पुनः कानीत्यर्थः । पुरीप्रभुणा यस्याः पत्येतिचान्वयः । वियदङ्गणे चियत् आकाशस्याङ्गणेजिरे । विशाम् ककुमाम् । भित्तिषु कुड्डेषु । लिप्तशेषाः लिप्यतेस्म लिप्तः लिप्ता द्वेषस्तथोक्ता
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy