SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथम स्वर्गः । २४ के मदस्माथ से, योद्धाओं की शस्त्र शिक्षा से, नटों के नृत्य से तथा सुभटों के मल्लयुद्ध से अत्यन्त शोभायमान दीख पड़ता था ॥ ४१ ॥ तीरमराजिराज द्विचित्र पुष्पोद्गमबिम्बितानि ॥ उतोल्लसत्पन्नगभोगरत्नद्यतीनि यस्याः परिखाजलानि ॥४२॥ सोवित्यादि । यस्याः पुर्खा | परिखाजलानि परिस्वायाः खातिकायाः जलानि तथोक्तानि । तीरद्र मराजिराजद्विचित्र पुष्पोद्रमविम्बितानि तीरेषु विद्यमाना दुमा वृक्षांतर मास्तेषां राजिः पङ्क्तिस्तया राजन्ति इति राजन्ति विचित्राणि नानाविधानि विचित्राणि च तानि पुष्पाणि च विविनपुष्पाणि ती मराजिराजन्ति च तानि विचित्रपुष्पाणि च तथोकानि तेषामुद्रमाः पत्र मुकुलानि तैर्बिम्बितानि विस्वासंजातान्येषामिति तथोकानि संजातप्रतिधिम्यानि । " संजातं तारकादिभ्य" इति तप्रत्ययः । अहोनु । भवन्ति । उत अथवा | उल्लसत्पन्नगभोगरत्नय तीनि पन्नागाः स्वर्पास्तेषां भोगाः फणाः "भोगः सुखेस्त्र्यादिभृतावद्देश्च फणकाययोः" इत्यमरः । तेषां रत्नानि मणयस्तेषां धुतयः कान्तयः उल्लसन्तीत्युल्लसन्त्यः स्फुरन्त्यः पन्नगभोगरत्नयु तयो येषान्तानि तथोक्तानि | अहोनु भवन्ति । किमिति विकल्पप्रश्नः । “नही उताहो सन्देह" इति इलायुधः । “अहो उताहो किमुत विकल्पे किमुच्यते तु पृच्छायां वितर्फे चेत्युभयत्राप्यमरः ॥ संशयालंकारः ॥ ४२ ॥ भा० भ० - जिस राजधानी की खाई का जल तीर की वृक्ष-पंक्ति के बिबिध पुष्पों से अथवा सर्प के कण की मणियों से प्रतिबिम्बित था ॥ ४२ ॥ माणिक्यकुम्भोऽवल गोपुराणां रूपेण याम्मूर्त्तिचतुष्टयाप्तः ॥ आप्तस्समालक्ष्यविलक्षमारते पूर्वाचल : कूटविभासिभास्त्रान् ॥४३॥ माणिक्येत्यादि । कूटविभासिभास्वान के शिखरे भासत इत्येवं शीलः कूटभासी मा अस्यास्तीति भास्वान् सूर्यः कृटभासी भास्वान् यस्यासौ तथोक उदयार्क इत्यर्थः । पूर्वाचलः पूर्वदिशि स्थितोऽचलस्तथोक्तः उदद्याद्विरित्यर्थः । याम् राजगृहपुरीम् । समालक्ष्य सम्यगालोक्य । माणिक्यकुम्भोज्यलगोपुराणात् माणिकारल े न कृताः कुम्भाः कलशास्तंज्यानि दीप्तानि माणिक्य कुम्मोज्वलानि च तानि गोपुराणि च तथोकानि तेषां । रूपेण स्त्ररूपेण । मूर्त्तिचतुप्राप्तः स्वत्वारोऽवयवा अस्य चतुष्टयम् अत्रयवात यडिति प्रत्ययः मूत्तिनामा काराणाञ्चतु प्रयन्तदानोसिस्मेति मूर्त्तिचतुष्प्रयाप्त आप्नोति स्पेत्थाप्त आयात इत्यर्थः । "आप्सः सम्ये च लब्धे चे" ति विश्वः । विलक्षम् विस्मयेन
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy