SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । भा० अ-जिस राजगृहपुरी में स्त्रीरूपिणी वाटिकाओं में उनके मस्तक के समान वेणीरूपणी लताओं से मण्डित क्रीडा-पर्वतों पर स्त्रियों के स्नान करने से कंकुममिश्रित जलधारा-भरने से मिला हुई सीमा (i) ने शिक्षा के समान शोमती थी । ३६ कगडूतिशान्त्यै निजकर्णमूलं संघर्षयन्तः सरसीषु मीनाः ॥ अम्भोजदण्डेषु विभान्ति यस्यामालानबन्धेष्विव हस्तिपोताः॥४॥ कण्डूतीत्यादि । यस्यां पुर्य्याम् । सरसीषु सरोवरेषु । कण्डूतिशान्त्यै कण्डुपन कण्डूतिस्तल्याश्शान्तिस्तथोक्ता तस्य । निजकर्णमूलम् नि जानां स्वेषां कर्णास्तथोक्ताः यचा निजामते कर्णाश्च निजकर्णास्तेषां मूलं मूलप्रदेशम्। अम्भोजदण्डंषु अम्भसि जायन्त इत्यम्मोजानि तेषां दण्डा यष्टयस्तषु। संघर्षयन्तः संघर्षयन्तीति तथोक्ताः। मीनाः मत्स्याः । आलानबन्धेषु आलान नामालानान्येत्र वा बन्धास्तषु बन्धस्तम्भेषु । "आलानं बन्धः स्तम्भः" इत्यमरः । इस्तिपोताः हस्तिनां फरिणां पोताः शाघा इघ । विभान्ति विराजन्ते ॥ उत्प्रेक्षालंकारः ॥ ४ ॥ भा० म०-जिस राजगृह के तालाचों में कमल की इंटियों से खजुलाहट मिटाने के लिये कर्णमूल पिसती हुई मछलियाँ खंभों से कनपट्टी रगड़ते हुए हाथी के बयों के समान शोभती थीं ॥४॥ बीत्थ्या हयानां दशया गजानां श्रमैर्भटानां करणनटानाम् ॥ - भुजाहतैमल्लगणस्थ यस्या जयन्ति बाह्यालिभुवो विशालाः ॥४१॥ पीत्थ्येत्यादि । यस्याः पुयाः । विशालाः विस्तृताः। बाबालिभुवः घाह्यालीनाम्भुवो भुमयो वहिःप्रदेशाः। यानगम् अश्वानाम् । चीत्थ्या शिक्षागमनेन श्रेण्यागमनेनेत्यर्थः। गजानाम् करिणाम् । दशया मदावस्थया । “दशावत्ययस्था वस्त्रांशे स्युर्दशा अपीति" विश्वः । भटानाम् योबु णाम् । श्रमैः शस्त्राभ्यास। नटानाम् नर्तकानाम्। करीः नर्तनः । "करणं साधनक्षेत्रकाचकायस्थकर्मसु गीताङ्गवार सम्वेशक्रियाभेदेन्द्रियेषु च बालबादौ च करणः स्मृतः" इति विश्वः । मल्लंगणस्य मल्लानां गणस्तस्य । भुजाहतैः भुजानामाहतानि तेभुजाधारित्यर्थः। जयन्ति सक्तिपेण वर्तन्ते। अतिश पलंकारः। ४१ ॥ भा० अ०-उस पुरी के बाहर का विस्तृत मैदान घोड़ों के कतारों के चलने से, हाथियों
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy