________________
मुनिसुव्रतकाव्यम् ।
२१.
भुजंगमेष्वागमकभावो भुजंगहारेऽप्यजिनानुरागः । ध्रुवं प्रदोषानुगमो रजन्यां दिनऩयरसोऽपि दिवावसाने || ३६ ||
भुजंगमेष्वित्यादि । आगमवक्रभावः वक्रस्य भावो भावः आगमस्य आप्तप्रणीतस्य परभागमस्य वक्रभावस्तथोक्तः प्रवचनकुटिलत्त्वम् पक्षे आगमस्य चक्रभावः “आगमः शास्त्रआयाते" इति विश्वः । ध्रुषं निश्चयेन । भुजंगमेषु भुजेन गच्छन्तीति भुजंगमास्तेषु । “गमः ख खड्डा " इति व प्रत्ययः "खित्ययः" इत्यादिना मम् आसीदित्यत्राप्यनुयध्यः । अजिनानुरागः न जिन: अजिनः हरिहरादिस्तस्मिन् अनुरागो भक्ति: पक्षे अजिने धर्मणि अनुरागः प्रीतिः "अजिन धर्म कृत्तिः स्मर । भुवंग्रे भुजंग एव द्वारो यस्य तस्मिन् । असीत् । प्रदोषानुगमः प्रकृष्टो दोषः प्रदीपः दुष्कर्म तस्य अनुगमः आस्रवः पक्षे प्रदोषस्य रजनीमुखस्य अनुगमः अनुगमनं “प्रदोषः कालमेदे स्यात् प्रदोषी दोष इष्यते" इति विश्वः | रजन्यां रात्रौ । आसीत्। सोऽपि दिनक्षयः दिनस्य पुण्यस्य क्षयो नाशः पक्षे दिनस्य दिवसस्य क्षयो नाशः | दिवावसाने दिवसान्ते । "दिवाहीत्यथ दोषा च न च रजनाविति” अभिधानादव्ययम् । आसीत् । इयमपि परिसंख्या ॥ ३६ ॥
J
भा० भ० – जहाँ आगमवक्रभाव (टेढ़ी चाल वा शास्त्रका नियमोलङ्घन ) केवल साँपों में था न कि लोगों में, अजिनानुराग ( मृगचर्म से प्रीति या अजेन देवों में भक्ति ) शिवजी में था न कि जनता में, प्रदोषानुगम ( सन्ध्या का आगमन वा दुष्कर्म का आस्रव) रात में होतथा न कि मगधवाली जीवों में और दिनक्षय ( दिनका अवसान वा दिन का व्यर्थ यापन) सायङ्काल में होता था कि वहाँ के लोगों में । ३६ ।
तत्रास्ति सा राजगृहाभिधाना पुरी वनैः पृष्ठगतैरुदयैः ॥ पुरारिवैरप्रतिकारहेतोर्य्यमुक्तकेशत्रतमादितेव ॥ ३७ ॥
तत्र त्यादि । तत्र मगधदेशे | या पुरारिवरप्रतिकार हेतोः पुराणां त्रिपुराणाम् अरिः fry: रुस्तस्य वैरं विरोधस्तस्य प्रतिकारहेतुस्तस्मात् त्रिपुरसंहारिणः प्रतिकारविधानायेत्यर्थः । पृष्ठगतैः पृष्ठमपरभागं गच्छन्तिस्म तथोक्तानि तैरित्यर्थः । उदयः उन्नतेः I य उद्यानैः । मुक्तकेशयतम् मुक्ताः शिथिलिताः केशाः शिरोरुहा यस्मिंस्तत् मुक्त
शं तच तद्वतच तथोक' मुक्तकेशाख्यत्रतं नियमम् । आदितेष आदसंघ | हुदा दाने लुङ् । वनव्याजेन तद्वतमगृहादिव भातीत्यर्थः । सा राजगृहाभिधाना राज्ञां गृहं राजगृह तदित्यभिधानं यस्यास्सा तथोक्ता । पुरी राजधानी । अस्ति वर्त्तते । उत्प्रेक्षालंकारः ॥ ३७०
भा० अ० — उस मगधदेश में पीछे की ओर लगे हुए विशाल उद्यानों से त्रिपुरारि