SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । २१. भुजंगमेष्वागमकभावो भुजंगहारेऽप्यजिनानुरागः । ध्रुवं प्रदोषानुगमो रजन्यां दिनऩयरसोऽपि दिवावसाने || ३६ || भुजंगमेष्वित्यादि । आगमवक्रभावः वक्रस्य भावो भावः आगमस्य आप्तप्रणीतस्य परभागमस्य वक्रभावस्तथोक्तः प्रवचनकुटिलत्त्वम् पक्षे आगमस्य चक्रभावः “आगमः शास्त्रआयाते" इति विश्वः । ध्रुषं निश्चयेन । भुजंगमेषु भुजेन गच्छन्तीति भुजंगमास्तेषु । “गमः ख खड्डा " इति व प्रत्ययः "खित्ययः" इत्यादिना मम् आसीदित्यत्राप्यनुयध्यः । अजिनानुरागः न जिन: अजिनः हरिहरादिस्तस्मिन् अनुरागो भक्ति: पक्षे अजिने धर्मणि अनुरागः प्रीतिः "अजिन धर्म कृत्तिः स्मर । भुवंग्रे भुजंग एव द्वारो यस्य तस्मिन् । असीत् । प्रदोषानुगमः प्रकृष्टो दोषः प्रदीपः दुष्कर्म तस्य अनुगमः आस्रवः पक्षे प्रदोषस्य रजनीमुखस्य अनुगमः अनुगमनं “प्रदोषः कालमेदे स्यात् प्रदोषी दोष इष्यते" इति विश्वः | रजन्यां रात्रौ । आसीत्। सोऽपि दिनक्षयः दिनस्य पुण्यस्य क्षयो नाशः पक्षे दिनस्य दिवसस्य क्षयो नाशः | दिवावसाने दिवसान्ते । "दिवाहीत्यथ दोषा च न च रजनाविति” अभिधानादव्ययम् । आसीत् । इयमपि परिसंख्या ॥ ३६ ॥ J भा० भ० – जहाँ आगमवक्रभाव (टेढ़ी चाल वा शास्त्रका नियमोलङ्घन ) केवल साँपों में था न कि लोगों में, अजिनानुराग ( मृगचर्म से प्रीति या अजेन देवों में भक्ति ) शिवजी में था न कि जनता में, प्रदोषानुगम ( सन्ध्या का आगमन वा दुष्कर्म का आस्रव) रात में होतथा न कि मगधवाली जीवों में और दिनक्षय ( दिनका अवसान वा दिन का व्यर्थ यापन) सायङ्काल में होता था कि वहाँ के लोगों में । ३६ । तत्रास्ति सा राजगृहाभिधाना पुरी वनैः पृष्ठगतैरुदयैः ॥ पुरारिवैरप्रतिकारहेतोर्य्यमुक्तकेशत्रतमादितेव ॥ ३७ ॥ तत्र त्यादि । तत्र मगधदेशे | या पुरारिवरप्रतिकार हेतोः पुराणां त्रिपुराणाम् अरिः fry: रुस्तस्य वैरं विरोधस्तस्य प्रतिकारहेतुस्तस्मात् त्रिपुरसंहारिणः प्रतिकारविधानायेत्यर्थः । पृष्ठगतैः पृष्ठमपरभागं गच्छन्तिस्म तथोक्तानि तैरित्यर्थः । उदयः उन्नतेः I य उद्यानैः । मुक्तकेशयतम् मुक्ताः शिथिलिताः केशाः शिरोरुहा यस्मिंस्तत् मुक्त शं तच तद्वतच तथोक' मुक्तकेशाख्यत्रतं नियमम् । आदितेष आदसंघ | हुदा दाने लुङ् । वनव्याजेन तद्वतमगृहादिव भातीत्यर्थः । सा राजगृहाभिधाना राज्ञां गृहं राजगृह तदित्यभिधानं यस्यास्सा तथोक्ता । पुरी राजधानी । अस्ति वर्त्तते । उत्प्रेक्षालंकारः ॥ ३७० भा० अ० — उस मगधदेश में पीछे की ओर लगे हुए विशाल उद्यानों से त्रिपुरारि
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy