________________
प्रथम स्वर्ग :
२०
भा० अ० – वहां आर्श्वचरय ( ऋतुओं का भाव वा मानसिक व्यथा ) फले हुए बनों में था न कि मगधवासियों में, पलाशिता ( पत्तों का लगना का मांस भक्षण) पेड़ों में थी न कि मगधवासियों में, पराग ( पुष्पधूलि वा बड़ा अपराध ) फूलों में था न कि जनता में, पिशुनदव (शकुन वा चुगलखोरी) शास्त्रों में था न कि वहाँ के लोगों में और अपवादिता ( पकार तथा वकार का अभाव वा निन्दा ) निरोष्ठ्य काव्य में श्री नकि मगधवासी मनुष्यों में । ३४ ।
स्त्रीणां माल्यमुरोजभारे श्यामाननत्यं जघने जडत्वम् । अपाङ्गता केवलमक्षिसीम्नोर्मध्यप्रदेशेषु च नास्तिवादः ॥ ३५ ॥
स्त्रीणामित्यादि । माल्यं मलस्य भावः माध्यं "वर्णादिभ्य" इतिद्यण अथवा मलमेव माल्यं “भेषजादि" इतिट्यण् मलभावः पक्षे माध्यंपुष्पमाला “माल्यं मालास्रजौ” इत्यमरः । त्रीणां नारीणाम् । कचे शिरोरुहे। आसीदित्यचाप्यन्वीयते । श्यामाननत्वं श्याममाननं यस्य स श्यामाननस्तस्य भावस्तत्त्वं निष्प्रभमुखत्वं पक्ष कृष्णमुखत्वं । उरोजभारे रस जायेते इति उरोजे तयोर्भावस्तथोक्तस्तस्मिन् पयोधरमण्डले । आसीत् । जडत्वं पक्षे भारवत्वं । “जड़ो जाल्मश्च निर्बुद्धौ शब्देनालोच्यकारिणि" इति वैजयन्ती । जधने नितम्बे । आसीत् । अपांगता अपगतमंगं यस्य तस्य भावस्तथोक्ता होनांगत्व प कटाक्षेक्ष "aणांगनंगहीने स्यान्नेत्रान्ते तिलकेऽपि " इति विश्वः । केवलं परं "केवलो ज्ञानभेदे स्यात्केवल कत्योः । निर्णीते केवलं चेोक्त केवलः कुहने क्वचित्" इति विश्वः | अक्षिसीनोः अणोःस्तीमानी मर्यादे तयोः "सीमसीमे स्त्रियामुभे" इत्यमरः । नेत्रावसानयोः । आसीत् । नास्तिवादः नास्तीतिवचनं नास्तिवादः परलोकाद्यमहवः प नास्तिवादः अति कुत्वादुपचारेण नास्तीतिवचनं यद्वा नास्तिवादः ईषदस्तिवादः "नजभावे निषेधे च स्वरूपार्थे व्यतिक्रमे । ईषदर्थे च" इति विश्वः । मध्यप्रदेशे मध्यस्य प्रदेशस्तस्मिन् अवलग्नप्रवेशे । आसीत् । स्त्रीणामिति सर्वात्राप्यन्वयः । इयमपि परिसंख्या ॥ ३५ ॥
भा० अ० - माल्य [ मालायें वा मलिनता ] वहाँ की स्त्रियों के केशगुच्छ में था न कि यहाँ के लोगों में, श्यामाननत्व [ काला मुख वा हृदय का कालापन ] मगधवासिनी स्त्रियों के स्तनों में था न कि लोगों में, जड़ता ( गठीलापन वा बुद्धि की मन्दता ) स्त्रियों की आंध में थी न कि पुरुषों में, अपाङ्गता [ कटाक्ष वा अङ्ग की विकलता ] स्त्रियों की आँखों में थी न कि मनुष्यों में और नास्तिवाद ( कृशत्व वा नास्तिकता ) यहाँ की स्त्रियों की कटी में था न कि भगधवासी जीवों में । ३५ ।