________________
१६
मुनिसुव्रतकाव्यम् । उर्वरासारगुणल्य सार:समीचीनः सचासौ गुणश्च तथोक्तः उर्वरायाः सर्वसस्योत्पत्तिम मेः सारगुणस्तस्य । "उर्वरा सर्वसस्पाढ्या" इत्यमरः । पुजाः राशय: "स्यान्निकायः पुंजराशि सूत्करः फूटमस्त्रिराम्" इत्यमरः । मूर्ता इन मूर्तिभुता इव । आभान्ति घिराजन्ते । उत्प्रेक्षा लंकारः ॥ ३३॥
भाः १०-वहाँ चारो ओर तिल, तीसी, कोदो, मूग, उड़द, गेहू लया धाम आदि की ढेर मूर्तिमान उर्वरत्वगुण के समान दीख पड़ते हैं । ३३ ।
यत्रावित्वं फलिताटवीपु पलाशिताद्रौ कुसुमे परागः । निमित्तमात्रे पिशुनवमासीत् निरोप्ठ्यकाव्येष्वपवादिता च ॥३४॥ यो त्यादि । यत्र मगधदेशे । आर्तवत्वं आतों मनोदुःखं तदस्यास्तीत्यार्तवान् तस्य भाषः आर्तवत्त्वं दुःस्वयम् नास्ति तच्छब्दप्रवृत्तिरपि नास्ति किमिति चेत् ऋतबः प्राप्ता आसामिरयातवत्यस्तासां भावः आर्तवत्व पटकालनियमवत्वं "ज्योत्स्नादिभ्योऽ" "ऋतुः स्त्री कुसुसे मासि वसंतादिषु धारयोः" इतिविश्वः । फलिताटवीष फलानि संजातान्यासामिति फलिताः "संजातं तारकादिभ्य" इति इतप्रत्ययः ताश्च ता भटन्यश्च तासु । आसीत् अभून् । अस् भुवि लुङ् । पलाशिता पलं मांसं "पलमुन्मानमांसयोः" इति विश्वः । तदनातीत्येवंशीलः पलाशी तस्य भाषः पलाशिता मांसभक्षित्वं पक्षे पलाशः किंशुक: "पलाशः किंशुक पणे धातपोत" इत्यमरः। सोऽस्यास्तीति पलाशी तस्य भावः पलाशिता अद्री पर्वते यद्वा पलाशं पत्र तदस्यास्तीति पलाशी तस्य भावः पर्णवत्ता "पत्र पलाशम्" इत्यमरः। अद्रौ तरी "अद्रयो द मशैलाको" इत्यमरः । अथवादी वृक्ष "नुदमागमः" इत्यमरः । आसीत् अभयात् । परागः परं च तस् आगश्च तथोक्तः उत्कृष्टापराधः पक्षे परागः पुष्परेशुः "भागोपराधो मन्तुश्च" "परागः कुसुमे रेणों" इत्युभयत्राप्यमरः । कुसुमे पुष्पे। आसीत् अभवत् । पिशुनत्वं कर्णे जपत्वं पक्षे सूचकत्वं "पिशुनौ स्वलसूचकों" इत्यमरः । निमित्तमात्र निमित्तमेत्र निमित्तमात्र तस्मिन् शकुनमात्र । आसीत् अभवत् । अपवादिता च अपवादोऽस्यास्तोत्यपवादी तस्य भावः अपवादितापि निन्दावत्वश्च "अपवादस्तु निन्दायामाज्ञावित भयोरपि" इनिविश्वः । पक्षे पश्च वश्च पचो तावादियस्य सः पवादिः न विद्यते पवादियस्य सतथोक्तस्तस्य भावः अपवादिता पकारवकारादिरहितत्यम् अथवा पं बदतीत्येवं शीलं पत्रादी न पचादी अपवाही तस्य भावस्तथोक्तः पवईक्तिरहितत्वं । निरोष्ट्यकाध्यषु ओष्ठान्निगतो निरोष्ठः निरोष्टे भवानि निरो-ष्ट्यानि "दिगाद्यगांशाध." इति भवाथें यप्रत्ययः । निरोष्ट्यानि च तानि काव्यानि च तेषु ओष्ठ्याक्षररहितप्रवन्धेषु ! आसीत् अभवत् । परिसंख्यालंकारः ॥३४॥