SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । समासगतस्योदकशब्दस्योद इत्यादेशः पयोधि। सरन्ती: गच्छन्तीः । संयन्तीः नदो: । "घ्रयन्ती निम्नगागा" इत्यमरः । रुणद्धि निवारयति । रुधिर आवरणे लोट । इत्यवैमि जानामि निश्चिनोमि वा । इण गतौ लट। उत्प्रेक्षालंकारः ॥ २५ ॥ मा० अ०--देश से निकाले हुए मुश्चरिण नायक के पास जाती हुई कुलीन नायिका को जिस प्रकार उस की सखिया रोकतो हैं उसी प्रकार भूमण्डल से तिरस्कृत समुद्र के पास जाती हुई नदियों को वहाँ के सब पुल रोकते हुए के ऐसे मालूम होते हैं ॥ २५ ॥ तरंगिणीनां तरुणान्वितानामतुच्छपाछदलाश्छितानि । · पृथूनि यस्मिन्पुलिनानि रेजु: कांचीपदानीव नस्वाञ्चितानि ॥२६॥ तरंगिणीनामित्यादि । यस्मिन् मगधदेशे। तरूणान्वितानां तरुणा वृक्षण जायकवचनं पक्षे तरुणयुवभिरन्वितानां युक्तानां "विटपी पादपस्तरः। घयस्थस्तरुणो गुना" इत्युभयात्राप्यमरः । तरांगणांना तरगास्सत्यासामिति सरीयस्तासां नदीनां । "तरंगिणी शैवलिनी" इत्यमरः । अतुच्छपन्नछदलाग्छिता नि न तुच्छा अनुच्छाः सारभूता: महातो घा पद्माना कमलानां छदाः दलानि “दल पर्चा छदः पुमान्" इत्यमरः । अनुच्छाश्च ते पाच्छदाश्च तथोक्तास्त; लांछितानि चिह्नितानि । पृथूनि स्थ लानि । पुलिनानि सेकतानि। "तोयोस्थितं तत्पुलिन सकते सिकतामयम्" इत्यमरः । नस्साञ्चितानि नखनखरचितान्यन्वितानि । कांचीपदानीच कांचीनां रसनानां पदानि स्थानानि तथोक्तानि गधनानीवेत्यर्थः । “कांचीस्यान्मेखलाधानि गुञ्जायां नीवृदन्तरे। पदं शब्दे व वाक्यं च व्यवसायापदेशयोः ॥ पादपचिडयो स्थान जाण्योरंकवस्तुनोः" । इत्युभयात्राणि विश्वः । रेखः बभुः। राज दीप्ती लिट् । उत्प्रेक्षालंकारः ॥२६॥ भा. १०-जिस मगध देश में वृक्ष-क्ति-से युक्त नदियों के सुन्दर विकसित कमलपत्रों से चिह्नित विस्तृत पुलिन, (जलसे निकला हुआ भूभाग) नायिका के नखक्षत जघन के समान शोभित होते हैं । २६ । तमोनिवासेषु बनेषु यस्थ मरन्दसार्दास्तरणेमयूखाः । स्फुरन्ति शाखान्तरलब्धमार्गा: कुन्ताः ग्रंयुक्ता इव शोणितार्दाः॥२७॥ तमोनियासवित्यदि। यस्य मगधदेशस्थ । तमोनिधालेषु तमसां तिमिराणां निवासेषु निल येषु । निविडेव्यित्ययमर्थः । वनेषु उद्यानेषु । तरणेः सूर्यस्य । "धु मणिस्तरणिमित्र" इत्यमरः । मरंदसााः मरंदेन पुष्परोन साः “मकरन्दो मरंदोऽस्य रस" इति वैजयन्ती । आसाद हिन्नम्" इत्यमरः । शाखान्तरटन्धमार्गाः शाखानां अन्तर मध्ये लब्धः प्राप्तो
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy