________________
प्रथमः सर्गः । अत्र अस्मिन् खण्डे आर्यखण्डे। रत्नायमानः रक्षमित्र आचरतीति रमायमानः । उपमा । मगधायदेशः मगध इत्याख्या नाम यस्य स तथोक्तः स चासौ देशश्च तथोक्तः । अस्ति वर्तते । संकरालंकारः ।। २९॥
भा० अ०---जम्बूवृक्ष के कारण सभी द्वीपों में अभिमान से उन्नत मस्तकवाले, जम्बूद्वीप के स्वर्णभूषा-तुल्य आर्यखण्ड में रत्न के समान एक मगध नामक देश है। २२ ।
यद्धरा भूतलसेव्यपादा भूपा इवाक्रान्तदिगन्तरालाः ।।
इन्दन्ति मत्तद्विपकैरवाक्षिकस्तूरिकाकाञ्चनरत्नखड्गैः ॥ २३ ॥ यदित्यादि । भूतलसेव्यपादाः भुवस्तलं भूतलं तेन सेव्याः संबद्ध योग्याः पादाः प्रत्यन्तपर्वतामूलतलं वा येशं ते तथोक्ताः पक्षे "तात्स्यात्तन् यपदेश” इति भूतलेन भूजनेन संव्याः आराधयितुं योग्याः पादाश्चरणा येषां ते तथोक्ताः । “पादो व्रध्ने तुरीयांशे शैलप्रत्यंतपर्वत।चरणे च मयूखे च" इति विश्वः। आक्रान्तदिगन्तराला: दिशा ककुभामन्तरासमभ्यंतर आक्रांत याप्तं दिगन्तराल यस्ते तथोक्ताः । यद् घराः यस्य मगधदेशस्य भूधराः पर्वताः । मत्तद्विपकरवाक्षिकस्तूरिकाकांचनरतखड्गः मत्ताश्च ते द्विपाश्च मस्तद्विपाः रघमिव अक्षिणी यासां ताः फैरवाक्ष्यः मत्तद्विपाश्च करवाक्ष्यश्च कस्तूरिकाः कस्तूरिकामृगाच कस्तूरी च कांचना: राजवृक्षाश्च कांचनं स्वर्ष' च रत्नानि च खड्डाः खनिमृगा सयश्च तथोक्तास्तः। उपमालंकारः। "काञ्चनः कांचनारस्याच्चपके नागकेसरे उदुघरे च पुन्नागे हरिद्रायां च काञ्चनी । कांचनं हेन्नि किंजल्क" इति। खड्नगंडकङ्गासिवुद्धभेदेषु गंडक' इति च विश्वः। भूपा इन्च राजान इव । दन्ति परमैश्वर्यमनुभवन्ति । इतु परमैश्वर्ये लड़। उपमालङ्कारः ॥ २३ ॥ __ भा० ०–सभी दिशाओं में व्याप्त तथा पृथ्वी के अन्तस्तल-प्रदेश में जिन के पैर अड़े हुए हैं, ऐसे मगधदेश के पर्वत मतवाले हाथी, करवाक्षी, कस्तूरीमृग, और खड्गमृग से ऐश्वर्यशाली होते हुए अन्यान्य राजाओं के समान शोभते हैं। ॥२३॥
नगेषु यस्योन्नतवंशजाता: सुनिर्मला विश्रुतवृत्तरूपाः ।
भव्या भवन्त्याप्तगुगणाभिरामा मुक्ता; सदा लोकशिरोविभूषाः ॥२४॥ नगेम्वित्यादि । यस्य मगधदेशस्य । नगेपु न गच्छन्तीति नगाः तेषु । “शलवृक्षौ नगावौ” इत्यमरः । उन्नतवंशजाताः उन्नता महान्तः संशा बेणवोऽन्वयाश्च "वंशो धेणी फुले पर्गे पृष्ठस्याययवेऽपिय" इतिविश्वः । उन्नताश्च ते वंशाश्च तथोक्तास्तेषु जायन्तेस्म तथोकाः।