SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । प्रायस्स च तथोक हृद्यार्थ पर रखानि तेषामेको मुख्यः स चासो मिभिश्च तथोक्तः “एके मुन्धाग्यकेवला:" इत्यमरः । मे मम । सदेतत् काव्यं । काव्यरक्षाभिधं काव्यानो रणमिव काव्यरसमित्यभिधा अमिधाम यस्य तत् काव्यरताभिध। अस्तु भवतु अस् भुषि लोट् ॥ २० ॥ भा० प्र०—इस काव्य में मैं जिस जिन-चरित्र का वर्णम करता हूं, वह भषिकों के लिये चिन्तामणि और सुन्दर अभिप्राय रूपी रन की एकमात्र निधि है, अतः यह मेरा प्रबन्ध काव्यरत नाम से प्रख्यात हो ॥२०॥ यस्थापन नाम भुवञ्च कालं द्रव्यञ्च भावं प्रति षट्प्रकाराः । स्तुतिर्जिनस्य क्रियतेऽत्र तरमात् काव्यं ममैतत्स्तुतिरेव भूयात् ॥२१॥ यवित्यादि । यत यस्मात्कारणात् । अत्र काव्ये । स्थापना स्थाप्यते स एव देव इदं प्रतिविचमिति स्थापना वर्णप्रमाणसंस्थापनादिभिः प्रतिमा नदालयादि प्रशंसन नाम जिनतजनभोजनकाभिधानं तम्नामनियर्चनं च । भुवा जिन जन्मादिक्षेत्रं । चशब्दः समुष्टयार्थः । काले जिनोत्पत्तिप्रमुखकाले इल्यं च जिनजन्मसूचकस्यमादि द्रव्यं च । भायात्र केवलशानादिगुणे प्रति भावमिति च "प्रतिपयनुमिः" इति द्वितीया । षट् प्रकारा भेदा यस्याः सा "प्रकारो पाये । जिला अतिः । जुलि भगोत्र। क्रियते विधीयते तथैवागमश्च श्रयते । स्युनामस्यापनाव्य-क्षेत्रकालाभयास्तवाः । व्यवहारेण पञ्चार्थादेकोभावस्तघोऽईताम्' इति । तस्मात्कारणात् । मम । तत्काव्यं । स्तुतिरेव स्तोत्रमेव । भूयात भवतु । भू ससायां लिख ॥ २१॥ भा० ०-इस काव्य में जिन-स्थापन, जिन-नाम, जिन-जन्मादिक्षेत्र, जिन केवल हानादि गुण, जिनोत्पत्तिकाल तथा जिनजन्म-सूचक स्वप्नादि छ: प्रकार की स्तुति की जाती है, इस लिये मेरा यह काव्य हो स्तुतिमय हो । २१॥ अथारित जम्बृविटपिच्छलेन द्वीपेषु गर्वोन्नतमस्तकस्य । हीपस्य भर्माभरणेऽत्र खण्डे रत्नायमानो मगधाख्यदेशः ॥२२॥ अथेत्यादि । अथ पीठिकानंतर “मंगलानंतरारंभप्रश्नकारन्ये वधो अध" इत्यमरः । वीमेनु । प्रविषिच्छन विटयोऽस्यास्तीति विटपी वृक्षः विटपी फलिनो नगः" इति धनंजयः। जंबूरिति लिटणी तथोक्तः स इति छलं व्याजस्तेन। "पदं व्यतिकर छल" इति धनंजयः । गर्वोनस्तवस्य गर्योणोन्नतो मस्तको यस्य तस्य । उत्प्रेक्षा । द्वीपस्य जम्बूद्वीपस्य । भर्माभरणे भर्मणा निर्मितमाभरण तथोक्त भर्माभरणमिव भर्माभरणं तस्मिन्
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy