SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। कक्षतजशोणिसम्" इत्यमरः । गृह्णन्ति स्वोकुर्वन्ति ग्रह उपादाने लटि। तथा सन्तः ये सत्पुरुषाः । स्वाभावात् निसर्गात् । आत्मकीय आत्मन इदमाश्मकीयं स्वकीर्य । गुणरत्न गुण एव गन्न गृह्णन्ति । अन्ये दुर्जनाः। मारमकोय स्वकीयं । घोषोपलं दोष पोपल: पाषाणस्तै “पाषाणप्रस्तरमावोपलाश्मानः" इत्यमरः। गृहन्ति :भाददते। इह लोके । जनः लोकः। वृथा व्यर्थ । रज्यति तुष्यति । कुप्यति रुष्यति रजि रागे कुप क्रोधे लटि। सदसतोस्तत्स्यमावत्वात्तयोस्तोषरोषा विशेष न साधयत इति माघः ॥ १८॥ TITA-जिस प्रकार स्तन में लगे हुए लड़के दूध तथा जोंक खून पीते हैं उसी प्रकार सजन स्वभाव से ही गुणग्राही तथा दुर्जन दोषग्राही होते हैं। इस विषय में लोगों का प्रसन्न अथवा अप्रसन्न होना व्यर्थ सा ज्ञात होता है ॥ १८॥ तिक्तोऽस्ति निम्बो मधुरोऽस्ति चेञ्जः खं निन्दतोऽपि स्तुवतोऽपि तद्वत् । दुष्टोऽप्यदुष्टोऽपि ततोऽनयोमें निन्दास्तवाभ्यामधिकं न साध्यम् ॥१९॥ तिक्तोऽस्तीत्यादि । निम्यः निम्बवृक्षः। “पिघुमन्दस्तु निम्बः" इत्यमरः । स्व आत्मानं । निन्दतोऽपि निन्दतीति निन्दन् नम्यापि निक्तः । स्तुत्रतोपिस्तौनीति स्तुवन् नस्यापि स्तुति कुर्वतोऽपि तिक्तः तिक्तरसोपेतः । अस्ति वर्तते । नुश्च रसालोऽपि । स्वं निन्दतोऽपि स्तुवतोऽपि । मधुरः मधुररसयुक्तः । अस्ति भवति । दुष्टोऽपि तुर्जनोऽपि । अदुष्टोऽपि सजनोऽपि तद्वत् नाविव निम्बेक्षुवृक्षौ इव! मधं निन्दनोऽपिस्तुवनोऽगि अनिष्टेष्टफलं प्रकाशेत इत्यर्थः । ततः तस्माद्ध नोः। अनयोः सज़जदुर्जनयोः । निन्दास्तवाभ्यां निन्दनस्तयनाम्यो । मे मम वधिक बहुलं । साध्य फल न नास्ति ॥ १६ ॥ भाषा दी०-जिस प्रकार अपनो प्रशंसा नथा निन्दा करनेवालों के लिये भी नीम तीती तथा ईस्व मोटो बनो रहता है, उसी प्रकार सजन और दुर्जन हैं। इनकी स्तुति अथवा मिन्या से मेरा कुछ साध्य सा नहीं दोस्त्र पड़ता ॥ १६ ॥ यहगर्यते जैनचरित्रमत्रमत्र चिन्तामणिभव्यजनस्य यच्च । हृद्यार्थरलैकनिधिः वयं मे तत्काव्यरत्नाभिधमेतदस्तु ॥२०॥ यदित्यादि। यह जनचरित्र जिनस्येदाने तब तत् चरित्रं च तथोक्त' । अन्न अस्मिन् काव्ये । पर्यते स्तूयते वणे वर्णक्रियादौ फर्मणि लटि । यच चरित्रं । भव्यजनस्य रजत्रयाधिर्भपनयोग्यो भव्यः स चासो जनश्च तस्य विनेयजनस्य । चिन्तामणिः चिन्तितार्थप्रधानो मणिस्तथोक्तः नियतलिंगस्वात्पुंल्लिङ्गः । स्वयं स्वरूपेण। धार्यरत कमिभिः सदयस्य प्रियः इधः "हृदयस्य दयालाइति यदस्य यणि प्रत्यये हवादेशः । घमासावर्थोऽभि
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy