SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १० सुनिसुव्रतकाव्यम् । संतोषं । आयाति प्राप्रति या प्रापणे लट् । तथाहि न दीन एव नदीन: अलुक्समासः । सत्पुरुष एव इति ध्यानः पक्षे नदीनामिनः प्रभुः समुद्रः "इनः सूर्ये प्रभो" इत्यमरः स एव । विधूचयं विधोश्चंद्रस्योक्ष्यमुत्पत्ति । वीक्ष्य आलोक्य । विदिसमृद्धि'। भायाति भागमछति। जडाशया: जड भाशयोऽभिप्रायो येपो ते तथोक्ता मंदबुद्धय इति ध्वनिः "आशयः स्यादभिप्राये मानसाधारयोरपि" इति विश्वः पक्षे अलान्याशेरते ऐष्विति जलाशयाः "जलाशयो जलाधाराः" इत्यमरः । न यांति विवृद्धि न गच्छन्ति। यमकश्लेषचित्रेषु पषयोईलयोर भेदः" इति बबनात् जडाशया जलाशया इत्युभयत्रापि श्लेषरूपेणान्वयः अर्था तरन्यासः ॥१६॥ ___ भाषा टो---चन्द्रोदय होने पर समुद ही उन्दोलित होता है, नकि छोटे २ जलाशय । उसी प्रकार महाकवियों का प्रबन्ध देखकर विज्ञ ही सन्तुष्ट होते हैं कि जड़ाशय १६॥ उपेक्षितारोऽपि फलन्त्यनिष्टाभीष्टानि यद् दुर्जनमज्जनास्तत् । वृथा कृता विश्वसृजा श्रमाय विषद्रुकल्पद्रुमयोहि सृष्टिः ॥१७|| उपेक्षितार इत्यादि। दुर्जनसजनाः दुष्टाः जना दुजेनाः संतो जनास्सजनाः दुर्जनाश्च सजनाश्च तथोक्ताः । यत् यस्मात्कारणान् । "यत्तद्यतस्ततो हेतो" इत्ममरः । उपेक्षितारोऽपि उदासीनं कुर्वन्तोऽपि किंपुनम्नतिपादनागिण्या भल्याण मन: । अभिशापोटानि न इष्टान्यनिष्ठानि तानि च तान्यभोटानि च तथोक्तानि अहितहिनानि । फलति निष्पादयति फल निष्यतो लट् । नत् तस्मात कारणात् । विषदकल्पदुमयोः विषरूपोद्र वृक्षस्तथोक्ता "पलाशिदुदुमाः" इत्यमरः कल्पश्चासौ दुमश्च कल्पस्य दुम इति वा तथोक्तस्तयोः विषवृक्षकल्पवृक्षयोः । सृष्टिः निर्माणं । विश्वराजा ब्राह्मणा "विधाना विश्वस विधिः" इत्यमरः । पृथा व्यर्थं । "वृधानिरर्थकाविध्योः" इत्यमरः । श्रमाय आयासाय । कृता विहिना। विषवृक्षकल्पवृक्षयोः पत्यं दुर्जनसजना एवं कुर्वतीति भावः। अत्र ब्रह्मयाः सृष्टिः कवितासमयेन कथ्यते ॥१७॥ भा० अ०-सज्जन, बुर्जन तथा उदसीन प्राणी भी जब किसी के कार्य में हिताहित कर ही बैठते हैं, तब मैं समझता है कि ब्रह्मा ने विषवृक्ष तथा कल्पवृक्ष की व्यर्थ ही सृष्टि की। अर्थात् सजन और दुर्जन ये दो महाशय' ही इन वृक्षों का कार्या-सम्पादन कर देते हैं ॥१७॥ सन्तः स्वभावाद् गुणरत्नमन्ये गृह्णन्ति दोषोपलमात्मकीयम् । यथा पयोऽस्त्रं शिशवो जलौका: जनो वृथा रज्यति कुप्यतीह ।।१८॥ संत इत्यादि । यथा । शिशवः बालकाः । जलौका: रकपाः "रक्तपास्तु जलौकायाम्' स्यमरः । पयः क्षीर। "पयः क्षीरं पयोऽम्बु"चत्यमरः । अन रक्ता घिरेऽसग्लोहिताकार
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy