________________
१४२
अष्टमः सर्गः। प्रदेशा । लतांतवृष्टिः लतातामा वृष्टिस्तथोका पुष्पवृष्टिः । "पुष्पं सुमनसः फुल लतीत प्रसषोनमम्इति धनंजयः । व्याप्तच ती प्राप्ताः श्र तयो याभ्यां तो तथोक्तौ ४याप्तजगजनश्रोत्रौ । विषुधदुंदुमिनिस्वनाहोदानस्वनौ दुंदुभीनो निस्वनः दु'दुभिनिस्वनः अहोवानमितिस्वनः महोदानस्वनः दुदु मिनिस्वनध श्रदोदानस्वनश्च दुंदुभिनिस्वनाहोवानस्पनी वियुधार्मा दुर्दुभिनिःस्वनाहोदानस्वनी तथोक्तो देवदु'दुनिध्वनिः आश्चर्यरूपं दानमिति उपलक्षणा
भुतरूपपात्रमित्यादि प्रशंसाध्वनिः । सुरभिशीतलमंदधायुः मन्वश्वासौ वायुश्च मन्दघायुःशी तलवासी मंदवायुश्च तथोक्तो सुरभिश्चासौ शीतलमवायुश्चेति पुनः कप्तः । शैत्यसौरभ्यमांधणसहितमारुतः। इत्याश्चर्यचकं आश्चर्याणां पंचक तथोक्तं अभूत अभवत् भू सत्तायां लुक ॥२२॥ __ भा० ० --पारण के अनन्तर रत्नवृष्टि, आकाश का आच्छन्न करने वाली पुष्पवृष्टि चारो तरफ गूगने वाली देदुन्दुभिव्यनि- कैसा दान " ऐसी आश्चर्य सूचक ध्वनि तथा शीतल मन्द सुचवायु का प्रवादित हेना ये पांच आश्चर्य-मयी घटनाये हुई । १२॥ मुनिपरिबृढो निवत्यैत्र तनुस्थितिमुरामा दुनधुरका यायाशारयं विधाय यथोचितं । मुनिसमुदयैरक्षित्रातैश्च पौरनृणामनुब्रजितचरमः पुण्यारण्यं गजेंद्रगतिर्ययौ २३ ____ मुनीत्यादि । मुनिपरिवृतः मुनीनां परिवृढम्नश्चीतः मुनिनाव: "प्रभुःपरिधृतोऽ धिपः" इत्यमरः। पुत्तमाम् योग्यां। तनुस्थिति तनाः स्थितिस्तनुस्थितिः तो कायस्थिति । उपचरितत्वादाहारमित्यर्थः । एवं इति। निर्वयं निर्वर्तनं पूर्व० का। मृदुमधुरया मृत्री चालो मधुरा च मृदुमधुरा तया मृदुमनोहररूपया । वाचा पचनेन । यथोचित उचितमनतिक्रम्य यशोत्रितं यथायोग्यं । आशास्यं साशास्तुं योग्यं आशाल्यं आशीर्वाद । विधाय हत्था । मुजिलमुक्यः मुनीनां दयास्त धोक्तास्तैः मुनिलमूहः। पौरनणां पुरे भवा: पौरा; पौराश्व ते नरश्च पौरतरास्पा सुजनानां । अक्षित्रातः अमां बाप्ता भक्षिवातास्तेः। अनुजितचरमः अनुधाव्यतस्स मनजितः अनुवजितश्चरमा यस्य सः अनुयातपश्चाभागः । गजेंद्रगतिः गजाना इंद्रस्तयोकः गजेन्द्रस्येव मतिर्यस्य सः मंचगमन इत्यर्थः। पुण्यारण्य पुण्यं च तत् अरण्य' च पुण्यारण्यं तरोनिलयत्वात्पवित्र नीलवनं । यो अगाम । यो प्रापणे लिट् ॥ २३ ॥
मा० २०. मुनिसुयात स्वामी ने यों अपनी शरीर स्थिति के हेतु उत्कृष्ट थाहार सम्पक्ष कर तथा सुमधुरवाणो से यथोचित भाशीर्वाद देकर मुनिगपा और पुरवासियों के मेनसमूह से अनुगत होते हुए गजेन्द्र गति से सपोचन का प्रस्थान क्रिया । २३ ।