SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रत काव्यम्। जिनस्य कुंतलास्तैः कङ्घरस्तथोक्तः जिनेश्वरालकमिश्रः। अभूत् माजनिष्ट । भू सत्तायां लुङ । तन तन प्रदेशे। सः क्षीगंधिः क्षीरसमदः । शिलोकमनासि निदशाश्व ते लोकाश्च त्रिदशलोकाः तेषां मनालि तथोक्तानि देवानां वित्तानि । हि स्फुट । कर्षन फर्षतीति कर्षन् स्वीकुर्वन् । बातामधुर्णिलघनावृतधत् यातन अवधूर्णितो पाता. घधूणितः स चासी अनशन तथोक्तः वानाकधूर्णितधनेनावृतः तथोक्तस्स. इच तथोक्तः घायुना पलितमेनेनावृत इध । यभार ग्भो। भारसृङ् दीप्ती लिट् । घना जलाहामाय समुद्रमाश्रयंतीरित्र प्रसिबिरुत्प्रेक्ष्यते ॥ २०॥ ___ भा० १०-जो समुद्र जहां जहां शैवाल मंजरी के समान जिन-कुन्ताल-मिश्रित हुभा वहाँ वहाँ वह कार समुद्र देवतागों के चित्त को आकर्षित करता हुमा धागु-संचालित मेघ के ऐसा समुभानित होने लगा । २०। । त पारणांपलसेन इति प्रतीतो गजाऽथ राजगृहनामनि राजधान्याम् ॥ श्रद्धादिसप्तगुणवान्नवभेदभिन्नः पुण्यैरकार यदुपस्थितपूर्वपुण्यः॥२१॥ तमित्यादि । अथ दीक्षोपासनानंतरे। राजगृहनामनि राजगृप इति नाम यस्यास्ता तथोक्का तस्यां । गाजधान्यां प्रधाननगरे । यमसेन इति नानं तिशेषः । प्रतीतः प्रसिद्धः । "प्रतीते प्रथिनख्यानवित्तविज्ञान विशुनाः" इत्यमरः। गजा भूपतिः । उपस्थितपूर्वपुण्य: पूर्वस्मिन् जन्मन्युपार्जितं पुण्यं उपस्थित पूर्वपुण्यं यस्य सः फलदानपरिणतपूर्व सुरुतः। श्रद्धादिसप्तगुणवान श्रद्धा आपियोपाते तथोक्ताः श्रद्धादिसप्तगुणास्त्यस्येति तथोक्तः भद्धादिसप्तगुणयुक्तः । नयदभिन्नः नव च ते भेदाश्म नत्रभेदास्तमिन्नानि ते: नवप्रकारभिन्नः । पुण्यैः। ते जिनेश्वरं । पारणां । अकारयत् व्यधापयत् । डुकृञ् करणे णिता. ला । श्रद्धा शक्तिभक्तिर्विज्ञानमलुब्धता दया क्षांतिः । यस्यै ते सप्तगुणास्तं दातार प्रशसंति । स्थापनमुश्च स्थान पादोदकमर्चन प्रणामश्च । वाकायहृदयशुद्धिरेषणशुद्धिश्च नवविध पुण्यं” ॥२१॥ भा० --दीक्षा के बाद राजगृह नामक राजधानी के प्रसिद्ध वृषभसेन नामक राजा ने पूर्वोपार्जित पुण्यवान् होकर श्रद्धादि सप्त गुणों से युक्त नत्रामक्ति के द्वारा मुनिसुव्रत स्वामी को पारण कराया । २१।। आश्चर्यपंचकमभूदथरत्नवृष्टिराच्छादितांबरतला च लतांतवृष्टिः । व्याप्तश्रुतीविबुधदुंदुभिनिस्वनाहोदानस्वनौ सुरभिशीतलमंदवायुः॥२२॥ भआश्चर्येत्यादि । अथ पारणानंतरे। रत्नवृष्टिः रत्नानां वृरिस्तथीका। आच्छादिताबरतला अंगरस्य तलमंबरतलं माच्छादितमंबरतलं यया सा तथोक्ता पिहिताकाश.
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy