________________
मुनिसुव्रत काव्यम्। जिनस्य कुंतलास्तैः कङ्घरस्तथोक्तः जिनेश्वरालकमिश्रः। अभूत् माजनिष्ट । भू सत्तायां लुङ । तन तन प्रदेशे। सः क्षीगंधिः क्षीरसमदः । शिलोकमनासि निदशाश्व ते लोकाश्च त्रिदशलोकाः तेषां मनालि तथोक्तानि देवानां वित्तानि । हि स्फुट । कर्षन फर्षतीति कर्षन् स्वीकुर्वन् । बातामधुर्णिलघनावृतधत् यातन अवधूर्णितो पाता. घधूणितः स चासी अनशन तथोक्तः वानाकधूर्णितधनेनावृतः तथोक्तस्स. इच तथोक्तः घायुना पलितमेनेनावृत इध । यभार ग्भो। भारसृङ् दीप्ती लिट् । घना जलाहामाय समुद्रमाश्रयंतीरित्र प्रसिबिरुत्प्रेक्ष्यते ॥ २०॥ ___ भा० १०-जो समुद्र जहां जहां शैवाल मंजरी के समान जिन-कुन्ताल-मिश्रित हुभा वहाँ वहाँ वह कार समुद्र देवतागों के चित्त को आकर्षित करता हुमा धागु-संचालित मेघ के ऐसा समुभानित होने लगा । २०। । त पारणांपलसेन इति प्रतीतो गजाऽथ राजगृहनामनि राजधान्याम् ॥ श्रद्धादिसप्तगुणवान्नवभेदभिन्नः पुण्यैरकार यदुपस्थितपूर्वपुण्यः॥२१॥
तमित्यादि । अथ दीक्षोपासनानंतरे। राजगृहनामनि राजगृप इति नाम यस्यास्ता तथोक्का तस्यां । गाजधान्यां प्रधाननगरे । यमसेन इति नानं तिशेषः । प्रतीतः प्रसिद्धः । "प्रतीते प्रथिनख्यानवित्तविज्ञान विशुनाः" इत्यमरः। गजा भूपतिः । उपस्थितपूर्वपुण्य: पूर्वस्मिन् जन्मन्युपार्जितं पुण्यं उपस्थित पूर्वपुण्यं यस्य सः फलदानपरिणतपूर्व सुरुतः। श्रद्धादिसप्तगुणवान श्रद्धा आपियोपाते तथोक्ताः श्रद्धादिसप्तगुणास्त्यस्येति तथोक्तः भद्धादिसप्तगुणयुक्तः । नयदभिन्नः नव च ते भेदाश्म नत्रभेदास्तमिन्नानि ते: नवप्रकारभिन्नः । पुण्यैः। ते जिनेश्वरं । पारणां । अकारयत् व्यधापयत् । डुकृञ् करणे णिता. ला । श्रद्धा शक्तिभक्तिर्विज्ञानमलुब्धता दया क्षांतिः । यस्यै ते सप्तगुणास्तं दातार प्रशसंति । स्थापनमुश्च स्थान पादोदकमर्चन प्रणामश्च । वाकायहृदयशुद्धिरेषणशुद्धिश्च नवविध पुण्यं” ॥२१॥
भा० --दीक्षा के बाद राजगृह नामक राजधानी के प्रसिद्ध वृषभसेन नामक राजा ने पूर्वोपार्जित पुण्यवान् होकर श्रद्धादि सप्त गुणों से युक्त नत्रामक्ति के द्वारा मुनिसुव्रत स्वामी को पारण कराया । २१।।
आश्चर्यपंचकमभूदथरत्नवृष्टिराच्छादितांबरतला च लतांतवृष्टिः । व्याप्तश्रुतीविबुधदुंदुभिनिस्वनाहोदानस्वनौ सुरभिशीतलमंदवायुः॥२२॥
भआश्चर्येत्यादि । अथ पारणानंतरे। रत्नवृष्टिः रत्नानां वृरिस्तथीका। आच्छादिताबरतला अंगरस्य तलमंबरतलं माच्छादितमंबरतलं यया सा तथोक्ता पिहिताकाश.