SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाच्यम् । १५६ पूर्यते रूम पूर्णास्ते च ते चारित्रशीलगुणसंयमाश्च तथोक्ताः यद्वा पूर्णश्च तचारित्र चेति प्रोक्तस्तयेव भारस्तथोक्तः पूर्ण चारित्रशीलगुणसंयमभारं वहतीत्येवं शीलस्नथोक्तः पूर्णचारित्रं सफलचारित्र' व्रतपरिरक्षणं शीलं सम्भवादिणः यिसंयमः पत एव भारस्तस्य बाही। प्राप्ताखिलद्धिः प्राप्यते रूम प्राप्ताः अखिलाच ताः ऋद्धयश्च अबिलॐ यः प्राता अखिलई यो येन सः तथेोक्तः प्राप्तबुद्धयादिसद्धि युतः । उपजतचतुर्थवोधिः चतुर्णां पूरणञ्चतुर्थः सचासौ बोधिश्च चतुर्थवोधिः उपजातश्चतुर्थबोधिर्यस्य सः तथेोक्तः उत्पन्नमन:पर्ययज्ञानः । पुनः | अत्यंत गौरवपदं गुरोर्भावो गौरवं तच तत् पदं च गौरवपदं अत्यन गौरवपदं तथेोपतं पुनस्तत् अधिकगुरुत्वस्थानं । आसदेव आगमदेव | बद्दल विशरणगस्यवसादनेषु लुङ् “सदित्यादिना दित्वादङ् ॥ १६ ॥ भा० भ० - यह स्वामी त्रिभुवन के मुख्य गुरु पहले थे ही अब फिर पूर्ण चारित्र, शोल गुण तथा संयम के धारक सारी ऋद्धियों को प्राप्त कर मन:पर्यय ज्ञान पूर्वक गौरव पद पर मारूढ़ हुए । १६ । रेजेतरां दशशतै: श्रवणैरुपेता नेत्रैरिवामरपतिः किरगौरिवार्कः ॥ पत्रैरिवांबुजमरैरिव चक्ररत्नं शेषः फरिव निधानमिचैष यज्ञैः ॥१७॥ रेंज इत्यादि । दशशतैः दश वारान् शतं दशशतास्तैः सहस्रमितैः । श्रवणैः मुनिभिः । उपेतः उपेतिरूम तथेोकः सहितः । एषः अयं स्वामी । अमरपतिः अमराणां पतिस्तथेोक्तः देवेंद्रः । नेत्र शिव सहस्रनयनैरिव । अर्कः सूर्यः । किरणैरिव सहस्रकांतिमिरिय । अबुजं कमलं परि सलेरिव । चक्ररत्नं चक्र' च तत् रत्नं च चरत्नं । शरैरिव सहस्रधारामिरिव | शेषः धरणद्रः । फणैरव सहस्रफणाभिरिव । "स्फुटार्था तु फणाद्वयोः" इत्यमरः । निधानं निधिः यक्षैरिव सहस्रयक्षदेवैरिव । रेजे यमौ राजू दीप्तो लिट् ॥ १७॥ भा० अ० - हजारों मुनियों से युक्त यह मुनिसुव्रत स्वामी सहस्र नयनों से इन्द्र के समान सहस्र किरणों से सूर्य के समान सहस्र फर्णो से शपनाग के समान और सहस्रयक्षों से निधि के समान सोभने लगे । १७ । यस्माद्बभूव लवनं नियमेन तस्मिन्नेः पुष्पधन्यधुनतः पुरतो जिनेन ॥ तस्मात्तदादि किल नीलवनाभिघानं तस्याभवत्त्रिभुवनप्रथित वनस्य | १८ | यस्मादित्यादि । यस्मात्कारणात्। तस्मिन् वने। जिनेन जिनेश्वरेण । एः मन्मथस्य "कार उच्यते कामो लक्ष्मीरीकार उच्यते” इत्येकाक्षर निघंटों । नियमेन नियायेन । लवनं नाशनं । बभूव भवतिस्म भू लत्तायां हि । तस्मात्कारणात्। तदादि तदादि यस्मिन् कर्मणि મ
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy