________________
१५८
अष्टमः सर्गः।
स्कृतिस्तधोका उघार्यमाणा घरसिझुगमस्कृतिः येन सः तथोक्तः नम:सिभ्यः" इति प्रोचार्यमाणसिद्धनमस्कार । च २८६ उत्तरविशेषणासमुञ्चरार्थः ॥ १४ ॥
भा० अ० ... छठवें उपचाल का नियय करने वाले, वस्त्रमाला आदि का त्याग किये हुए, अन्तरंग तथा बहिरंग परिग्रह को छोड़े हुए ओर. हजारो राजाओं से युक्त ॐ नमः सिद्ध झ्यः इस सर्बोत्कृष्ट नमस्कार मंत्र का उच्चारण करते हुए श्रीमुनिसुमत स्वामी ने पूर्वाभिमल हो पशासन लगाये हुए । १४ । उत्खाय पंचभिरुदचितमुष्टिबन्धैः कैश्यं च पंच भवमूल चयं यथैव ॥ वैशाखकृष्ण दशमीदिवसेऽपराहणे दीक्षामुपादित युतश्रवणे सितांशौ।। १५॥
उत्स्नायेत्यादि । सः मुनिसुव्रतस्वामी। सितांशी सिता अंशतो यस्य सः सितांशुस्तस्मिन् चंद। युतश्श्रयणे युताः श्रयणा येन सः युतश्रवणस्तस्मिन् श्रवणनक्षत्रसहित । वैशाखकष्णशमीदिवसे वैशावपूर्णिमास्यास्तीति शास्त्रः “माऽस्यपी मासी” इस्यण वेशाखस्य कृष्ण दशाना पूरा दशमी "नोमट दित्वात् टिल, भिन्यादिशा” को दशमीदिवसे तथोक्तः वैशालकृष्णस्य दशमी दिवपस्तस्मिन् चैशाखमासष्पक्षस्य दशम्यां लिथी। भाराहे अनः अपर: अपराहस्तस्मिन् “संख्याव्ययसर्थाशात्तत्" इत्यत्तदयोगे हादेशश्च सायाह । पंचमः। उचितमुष्टिबंध: उदंचते सा उदनिताः मुन्धाः मुष्टिबंधाः उचिताश्च ते मुविधाश्च उदंचितमुविधास्तैः उन्नीत मुष्टिबन्धः। पंचभरमूलचयं पंच च भवाश्च पंचायास्तेषां मूलानि तेषां चयस्त पत्रमारसमूलरनमूह । यथैव । कैश्य फेशानां समूहो क्रश्य पुगस्तत्"के शाद:"इति परः । उत्थाय उत्खनन पूर्व : उद्र य । दीक्षा नैन्ध्यं । उपादित उपाधत्त । ड्ड या दाने लुङ् ॥ १५ ॥
भा० अ-द्रव्य, क्षत्र, काल, भव तथा माघ- पंच संसार-मूल-समूह केशों का पंचमुष्टियों से लोञ्चकरके बैशाख कृष्ण दशमी को चन्द्रयुत श्रयण में अपराह समय में दीक्षा ग्रहण की । १५।
लोकत्रयैकगुरेष पुरैव पूर्ण चारित्रशीलगुणसंयमभारवाही !
प्राप्ताखिलडिरुपजातचतुर्थबोधिरत्यंतगौरवपदं पुनरासदेव ॥१६॥ - लोकत्रयेत्यादि । पुरंध पूर्वमेव । लोकत्रय गुरुः लोकानां त्रयं लोकत्रयं गुरुरा. राध्यो ईर्भरश्च! "गुरुस्तुनिष्पत्तौ श्रेष्ठ गुरौ पितरि दुर्भर"इत्यभिधामात, पकवासौ गुरुध एकगु लोकत्रयस्यैकगुरुस्तथोक्तः त्रिभुवनमुख्यगुखः । एषः अयं स्वामी । पूर्णचारित्रशीलापर्सयमभारवाही चारित्रं च शीलं सगुणश्च संयमच चारिश्रशीलगुणसंयमाः