________________
सुनिसुतकाव्यम् ।
१५७
यानादायमवतीर्य वनस्य मध्ये श्रीदेन दिव्यपटमंड पिकां प्रक्लृप्ततं ॥ भविश्य देवपतिदत्तकरावलंबः श्रीब्धमौक्तिकचतुष्कमलंचकार ॥ १३ ॥ पानादित्यादि । अथ गमनानंतरे | देवपतिदत्तकराघवः देवानां पतिर्देवपतिः करस्यायलयः करावलंबः वहिक पत्रपत्तिः करावा यस्य सः । अयं पषः मुनिसुतस्वामी | यानात् शिविकायास्सकाशात् । अवतीर्य अवतरणं कृत्वः । वमस्य मीलघनस्य | मध्ये अंतःप्रदेशे श्रीदेन श्रियं ददातीति श्रीदः तेन कुरेण । "श्रीदः पुण्यजनेश्वरः" इत्यमरः । प्रलय निर्मितां । दिव्यपरमंडपिकां एएस मंडपिकादिवि भवा दिव्या सा नासो पदमंदपिका च तथेोक्ता तां मनोहरदूष्यां । आविश्य प्रविश्य । श्रीsaragus मौकिकस्य चतुष्कं श्रिया द्वन्धं तच तत् मौतिकचतुष्कं च तथोक्तं श्रीदेवीघर चित्तमतिरंगाचलं । अलंकार अलंकरोतिस श्रध्यवसदित्यर्थः । ञ् करणे लिट् ॥ १३ ॥
I
जाने के बाद, मुनिसुव्रत नाथ ने विमान से उतर कर वन के बीच में कुबेर से रचित मण्डप में इन्द्र का हाथ पकड़ कर प्रवेश कर लक्ष्मीजी से निर्मित मणिमय चेदी को विभूषित किया ॥ १३ ॥
षष्ठोपवासनियमी सुरदिङ्मुखस्थः पत्येकवान्परिहृतांबर माल्यवेषः ॥ त्यक्ताखिलोपधिरूपेतसहस्रभूभृदुच्चार्यमाणवर सिडन मरकृतिश्च ॥१४॥
त्यादि । षोपवासनियमी वण्णां पूरण: षष्टः स त्रासावुपवासश्च षष्ठोपवासः मिथमोऽस्यास्तीति नियमी पोपवास इति नियम तथोक्तः उपवासयनियती । त्रिशइघटिकामामेक उपवास इत्यागमपर संभाषाश्रयणात् । सुरदि मुझस्थः सुरस्य दि सुरदि सुरदिशि मुखं सुरग्मुिष्वं तस्मिन् वितति तथेोकः पूर्वाभिमुखः । फल्यंकचान् पल्येकोऽस्यास्तीनि पत्येकवान् पद्मासनः । परितांवर मारायचेषः परिहियंतेस्म परिताः परं च माल्यं च वेषश्च अंबरमाल्यवेधाः परिता अंकमाल्यवेया थेन सः तथोक्तः परिपकथामालाभरण: 1 "भाकल्प मंडनं षः प्रतिकर्मप्रसाधनम्" इति हलायुधः । त्यक्ताखिकोपधिः अखिलाचं ते उपश्रयश्च अखिल्लोषधयः त्यज्यंतेस्म त्यक्ताः त्यकाऽखिलोपयो येन सः विसृष्टाभ्यंतरपरिग्रहः । उपेत सहस्त्रभूभृत् नाम' भूभृतः सहस्रभूभृतः पतिस्म उपेताः सहस्रभूभृता येन सः तथोक्तः । उच्चार्यमाणवर सिद्धनमस्कृतिश्व उच्चार्यते इस बच्चार्यमाणा वराश्च ते सिद्धाश्च चरसिद्धाः नमस्करणं नमस्कृतिः चरसिद्धानां नम