________________
अष्टमः सर्गः। मभरले विराजिविमानराजिस्तयोक्ता तस्याः रश्मयः रश्मीना प्रतान नभस्यलविराजित विमानराजिरश्मिप्रधानन्तेन बिततः भप्रस्य भागोऽप्रमाग: नमस्सल विराजिविमानराजिरश्मिनतानविततोऽप्रभागा यस्य तत् रायोक्तं । एतत् नीलवन । फलप्रका फलाना प्रकरस्तथोक्तस्तं फलनमूह। अतुं अदनाय तयोक' भक्षणाय। आपततः भापत. तत्यापततः तान् भागमनः । पतंगान् विहगान् । "पतंगो पक्षियौं च" इत्यमरः । निप्रहीतुं निप्रणाय निग्रहीतु आक्रष्टं। गरि अग्ने। आनायविस्तृनपिव भामायेन विस्तृत सोकसं मालपन्छादितमिव । रेजे बौ। राज दीप्तौ लिट् । उत्प्रेक्षा ॥ ११ ॥ . भा० अ० --शाकाश में विराजमान विमान-पंक्तियों के दीप्तिपु'ज से प्रतिफलित शिखर वाला यह नीलवन फल-समूह को खाने के लिये भाने वाले पक्षियों को पकाने के लिये फैलाये गये जाल के समान मालुम होता था।११। रेजे बहिर्घटितरत्नविमानमेतदन्तश्चरामरि गलन्मकरंदधारं ॥ सेंदायुधं सचपलं च सवारिधारमनच्युतं मिथ इवाहतमभ्रजालं ॥युग्म॥१२॥
रंजे इत्यादि। धहि धंटितरत्नयिमान हिः बाह्य घट्यते स्म घटितः रत्ननिमिताः विमानास्तथोक्ताः घटिता रत्नविमानो यस्थ तत् । अंतश्चरामरि अंतबरतीत्यंतश्चरा; अंतश्रा अमर्यो यस्य तत् मध्ये विधरपमरस्त्रीसहितं । गलन्मकरंदधारं मकरदस्य धारा तथोक्ता गलती मकरंदधारा गस्मिन् तत् प्रयत्पुष्परमानवाहसहित । पतत् वनं। सेंद्रायुध
द्रायुधेन सह वर्तत इति तथापत सुरचापसहित । सचपलं चालया सहवतेत इति तथोक्तं विद्युत्सहित। तडित्सौदामिनो विधु च चला चपला अपि"इत्यमरः। च समुन्बयार्थः। समारिधार बारिणां धारा तथोक्ता वारिचारया सइ धर्तत इति तथोक्त' वृष्टिसं. पातसहितं । गिध: अन्योन्य । आइत संघृष्टं। अनच्युतं अभ्राच्युतं तधोक्तं भाकाशास्पतित । अनजाल अभ्राणां जाल तथोक्तं मेरसमूह इव । 'अभ्र नमःस्वर्गवलाहकेषु' इति विश्वः । रेजे चकाशे। रत्नविमानयुक्तत्वात्सुर चागसहित अंतश्चरामरीयुक्तत्याद्विा त्सरितं पुष्परसयुकत्या प्टिसंपातसहितं कृष्णवल्यावनस्य मेघजालत्वं । उत्प्रेक्षा ॥१२॥
मा० Xo-बाहर रखड़ित विमानवाला, जिसके भीतर देवांगनायें विचरण कर. रही है और जहां मकरन्द-धारा प्रवाहित हो रही है ऐसा यह यन इन्द्रयाप सहित विधु . लता-मण्डित तथा यारि-धारा-युक्त परस्पर संघर्षित मेघ-समूह के समान सामने लगा । १२ ।