________________
अष्टमः सर्गः।
नवरत्नखचितत्याम्नवग्रहपरिणाममिव । स्फुरन्ती म्फुरतोति स्फुरती तां विराजती। अप्रेमवा अग्ने भवतीत्यनभवा तां पुरस्थिता। अपराजितारव्यां अपराजितत्यारख्या यस्यास्सा अपराजि. तारख्या तो अपराजितनामधेयां । शिबिका याप्ययानं । अध्यारोह अध्यागेहरिस्म । रुह बीजजन्ममि लिट ॥ ६॥
भा० १० .. इन्द्र के द्वारा गंगादितीर्थ जल से स्नान कराये जाकर तथा स्वर्भीय अंग गि और वस्त्राभूषणों से सुसज्जित होकर मुनि जुनत नाथ रत्नखचित होने से देदीप्यमान अपराजिता नाम की पालकी पर आरूढ़ हुए। । । भूमिभृतामभृत सप्तपदानि भृमौ विद्याधृतां वियति सप्तपदानि बुदं ॥ थारब्धपांडुवनमप्यतुभिः प्रपन्नैरानिन्यिरे तदनु नीलवनं निलिंपाः ॥१०॥
भूमिभृतामित्यादि । भूमौ भवती । भूमिभृतां भूमि विभ्रतीति भूमिभृतस्तेषां राज्ञां । वृदं समूहः । सप्तपदानि सप्त त्र तानि पदानि च सप्तादानि सप्तापर्यत । मभृते अधृत । वियति भाकाशे । विद्याधनां विधां घरंतीति विद्याधृतस्तेषणं । वृ' । सप्तपदानि अभृन भृञ् भरणे लुङ् । तदनु पश्चात् । मिलिंगा देवाः । "मिलिपाः स्वः स्सेिठी" इत्यभिधानात् । प्रपन्न प्रपद्य तस्म प्रपन्नास्त । ऋतुभिः वतावितुमिः । भारब्धपातु पनमणि बनशब्दोऽत्रपुणवानकताह विष्णुपर्यायव्युत्पत्ती सुभूतिचंद्रोमरसिंहटीकाकारो बनमालीति पुष्पमाला तद्योगाद्वनमालीति । आरभ्यतेस्मारस्पानि पांडुनि व तानि वनानि च तधोक्तानि पारब्धानि पांडवनानि यस्य नत्तथोक्त प्रारब्धशुभकुसुमयुक्तं भूतुभिरारब्धसितकुसुमस्यास्य नीलकुमुमयर विरुद्धिमित्यपिशब्दार्थः। नौलवनं नीलं च तत् वनं च नीलमितिवनं घा नीलवनं नोलानि बनानि यस्य तन्नीलवन नीलपुष्पोपेत चेतिविरोधः नाना नीलोद्यान । आनिन्थिरे प्रापयामासुः। णी प्रापणे । शिधिकामिति सर्वप्राध्याहारः ॥ १० ॥
भा० अपृथ्वी पर राजाओं ने उप पालकी को सात डेग, विद्याधरों ने भाकाश में सात पग तथा देवताओं ने प्रशस्य वसन्तादि छः ऋतुओं से समाकुल और समुज्ज्वल पुष्पधाले नीलनामक उधाम तक दोया । १०
रेजे नभस्थल विगजिविमानराजिरश्मिप्रतानबिततापविभागमेतत् ॥
अत्तुं फलप्रकरमापतत: पतंगानानायविस्तृतमिवोपरि निग्रहीत ॥११॥ रंजे इत्यादि । नभस्पलबिरामिविमानराजिश्मितानयितताप्रधिभार्ग नभसः स्थल नभपलं विराजतीत्येवं शीला: विगजिनस्ते च ते विमानाश्न धिराजिविमानाः तेषां गजिः