________________
सुनिसुव्रतकाव्यम् ।
१५४
वणिक् । असि भवति । तस्मात् कारणात्। भवांबुनिधेः भय एषां बुनिधिस्तस्मात् संसारसमुद्रात् । विमुक्तिद्वीपं विमुक्तिरेव द्वीपों विमुद्विीपस्तम् मेोक्षांत "व्यतरूप सर्गादिदानात् इतीकारादेशः । अवश्य निश्चयं गमिष्यसि यास्यसि । गम्लृ गतौ लिट् ।
F
रूपकः ॥ ७ ॥
I
I
भा० अ० - भाप सम्यग्ज्ञान रूपी नाविक चाले तपोरूपी नाथ वाले और मूलोवर गुणरूपी रत्न होने वाले हैं। इस लिये भविक रूप श्रेष्ठव के साथ इस संसार समुद्र को पार कर मुक्तिरूपी द्वीपको आप अवश्य जायंगे । ७ । स्वं लोकमित्थमभिबंध गतेषु तेषु देवोऽपवर्गपुरसाधन निर्गमं तं ॥ बंधून्निवेद्य जननीजनको पराचं प्राज्यं नियोज्य तनये विजये स्वराज्यं ॥८॥ स्वमित्यादि । इत्थं भनैन प्रकारेण इत्थं "कथमित्यमुः” इति साधुः । अभिबंध अभिषेदन पूर्वं तुत्वा मत्वा च । स्वं स्वकीयं | लोकं ब्रह्मलोकं । तेषु लोकांतिकेषु । गतेषु यातेषु । देषः स्वामी । तं । अपवर्गपुरसाधननिर्गमं भगवर्ग मेत्र पुरं अपवर्गपुरं तस्य साधनं तथोक अधर्मपुरसाधनाय नमः अपवर्गपुरसाधन निर्गमस्तं मोक्षरसाधनाय वहिर्याणं । बंधून् स्वजनान् । जननीजनको जननी जनकश्च जननीजनको मातापितरौ । परोध अत्यक्षि अमात्यादीन् । च समुचयार्थः । निषेध निवेदनं पूर्व० शापयित्वा । विजये विजयाख्ये । सनये पुत्रं । प्राज्यं प्रयुरं । राज्यं । राम्रो भावः कृत्यं वा राज्यं राज्यभारं । नियोज्य नियोजनं पूर्व० संस्थाप्य ॥ ८ ॥
भा० अ० वन्दनापुरस्सर यों निवेदन कर लौकिकान्तिक देवों के अपने ब्रह्मलोक में जाने पर मुनिसुव्रतनाथ ने मोक्षपुर-साधन के निमित्त प्रस्थान को अपने माता, पिता, बन्धुवर्गों तथा अन्याभ्य अमात्यादिकों से कह विजयनामक पुत्र का सारा साम्राज्य का भार दे दिया | ८|
-
तीर्थाम्बुनाऽथ दिविजप्रभुणाभिषिक्तो दिव्यांगरागवसनाभरणैः प्रसिद्धः ॥ अभ ग्रह विवर्त्तमित्र स्फुरतीमध्यारुरोह शिविकामपराजिताग्यां ॥ युग्मं ॥
तीर्थानेत्यादि । अथ राज्यनियोजनानंतरे । दिविजप्रभुणा दिवि जायत इति विचिनातेषां प्रभुर्दिविजप्रभुस्तेन । तीर्थार्युना तीर्थानामंधु तेन गंगादितीर्थोदकेन । अभिषिक: अभिषिच्यते स्म अभिषिक्तः नापितः । दिव्यांगरागवसनाभरणैः दिवि प्रधामि दिव्यानि अंग. स्थ रागोंऽगरागः अंगरागश्च वसनं च आभरणं व तथोक्तानि दिव्यानि च ताम्यंगरागघसना. भरणानि च दिव्यांगरागवसनाभरणानि तैः स्वर्गमयानुलेपनवस्त्राभरणैः । प्रसिद्धः - कृतः । "प्रसिद्ध ख्यातभूषित" इत्यमरः । प्रहविवर्तमित्र ग्रहाणां विवर्तः प्रविचर्तस्त