SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ मुनिमुव्रत काव्यम् । इत्यईदासकृतेः काव्यरत्नस्य टीकायां सुखयोधिन्यां भगवत्परिनिष्कमणवर्णनो नामाष्टमस्सर्गः इति अष्टमः सर्गः समाप्तः । ----+-9000+ -. ॥अथ नवमः सर्गः॥ आलोक्य देवमथपाटितपंचबाणं प्रायेण नश्यति मधौ मधुरास्त्रबंधौ॥ वेलामुपेत्य किल विरफुरितप्रताप: सद्योऽग्रहीदधिपद विपिनं निदाघः । १। मालोक्येत्यादि । अब अनंतरे। पाटितपंचयाण पंच बापा यस्य सः पंचाण: पाट्यते स्म पाटितः पाटित: पंचबाणो येन सः तथोक्तस्तं विनाशितमन्मथं । देवं आईना. थे । भालोक्य वीक्ष्य ! मधुरास्त्रयंत्री मधुरमस्त्र' यस्य सः मधुराख्न प्रक्षुचाप इत्यर्थः "रसवत्स्यादनप्रियभेदशतपुष्पेषु मधुरम्” इति नानार्थरबकेशे मधुशास्त्रस्य यंधुस्तयोक्तस्तस्मिन, मन्मधराजमित्रं । ''भधौ घसते। भोरक्षौद्रमवर कमद्यदैत्यचैत्रवसंतेषु मधुरः" इति नानार्थरनकोशे । प्रायेण प्राचुर्येण । ''प्रायोभूम्यंतगमनम्" इत्यभिधानात् नादश्ययोदतः शब्दः । नश्यति नश्यतीति नश्यन् तस्मिन् पलायमाने सति । विस्फुरितप्रतापः विस्फरति स्म घिस्फुरितः स च प्रतापो यस्य सः तथोक्तः प्रवृद्धातपयुक्तः प्रकृष्टतेजा वा । निदाधः प्रीष्मकालः । चेला समयं । उपेत्य उपयनं पूर्व प्राप्य | अरिपदं अरेः पत्र तथोक्त शत्रु स्थानं । प्राग्यसंताधितमिति यावत् । विपिन काननं । सयः तस्मिन् सद्य: तत्क्षणे । अनाहीत्किल उपायास्किल. ग्रही उपादाने लुङ ॥१॥ भा० अ6--कामनाशक श्री अर्हद्दव को देखकर कामदेव के अन्तरंग मित्र वसंत के नौ दो ग्यारह होने पर प्रखरतेजस्वी ग्रोष्म ऋतु समय पाकर शीघ्र उस यन में आ पहुंची। वाताश्ववेगजरजापिहिताभ्रभागमागत्य सर्वमपहाय मधो तस्य । ग्रीष्मस्तुतीद पिकभंगबलान्यधाक्षीत केलीवनानि रुजतिरम च पुण्डरीकम्।।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy