________________
सुनिसुव्रतकाव्यम् ।
१३०
मा०० - इसके अनन्तर सभी अन्यान्य इन्दों के साथ सौधर्मेन्द्र पूजन, स्तुति तथा नृत्यादिक द्वारा जन्माभिषेक सम्पन्न करके फिर जिनेन्द्र भगवान् को कुशाग्र नामक राजपुरी में लाये ॥ ३७५
ऋभुक्षिचक्षुद्युतिसिच्यमानो जिना बभौ देवराजे निषण्णः ॥ तदापि पांडूपरिरत्नकुंभशतक्षरत्क्षीरनिषिच्यमानः ॥ ३८ ॥
ऋभुक्षीत्यादि । देवगजे देवस्य गजेा देवश्चासौ गनश्चेति था देवगजस्तस्मिन् ऐगवतगजे । निषण्णः निषीदसिरूम निषण्णः निविष्टः । मुत्रिक्षुद्युतिमानः ऋभुक्षिणचक्षूषि तथोक्तानि ऋभुक्षिवक्षुषां घुतिस्तथोक्ता सिच्यत इति सिध्यमानः ऋभुक्षित् सिच्यमानस्तोक्तः । तथापि तस्मिन्कालेऽपि । गण्डूपरिरक्षकुभैशतक्षररक्षीरनिषिच्यमानः पाण्डोरुपरि पाण्डुशिलेोपरि रत्नमयाः कुम्भास्तयोक्ताः रखकुम्मानां शतं तथोक्तं क्षतीति क्षरत् क्षरत्र तत् क्षीरं शरत्क्षीरं रत्नकुम्भशतात् शरत्क्षीरं तथोकम् निषिच्यत इति निषिच्यमानः रत्नकुम्भशतक्षरत्क्षीरेण निश्चियमानस्तथोक्तः मणिमय कलशशतेन वयसा सिध्यमानः स इति अध्याहारः । धमौ रराज भा दशौ लि॥ ३८
भा०म० - ऐरावत हाथी पर बैठे हुए जिनेन्द्र भगवान की मैत्रधति से भोत प्रोत होते हुए उस समय भी मानों पाण्ड क शिला पर मणिमय कुंभ की सेकड़ो शीरधारा से अभिषिक्त होते हुए के समान सेाभते थे ॥ ३८ ॥
पुरं नृपागारमपि प्रविश्य पुरैव यक्षेन्द्रकृते सुरेन्द्रः ॥ निवेशयामास सहेमपीठे सभागृहे रत्नमये जिनेन्द्रं ॥ ३६ ॥
5
पुरमित्यादि । सुरेन्द्रः सुराणामिन्द्रः देवेन्द्रः । पुरं राजपुरम् । नृपागारमपि नून् पातीति नृपस्नस्यागारम् नृपागरं नृपमन्दिरमणि अपिशब्दसमुन्वयार्थः । प्रविश्य । पुरेव प्रागेव । यक्षेन्द्रकृते यक्षाणामिन्द्रो यक्षेन्द्रस्तेन कृतं तस्मिन् कुबेर निर्मिते । समपीठे देखा निर्मित पीठं तयोक्त इमपीडेन सह वर्तत इति समपीठ तस्मिन् सुवर्णसिंहासनसहिते । रामये रक्षस्य विकारी रखमयं तस्मिन् रक्षनिर्मिते । सभागृहे समायाः गृहं मास्थान सभागृह तस्मिन् मण्डपे । जिनेन्द्र जिनेश्वरं । निवेशयामास निवासयतिस्म । विश प्रवेशमे णित्रन्ताल्लिट् ॥ ३६ ॥
मा० भ० - सुरेन्द्र ने दाअपुरी सत्पश्चात् राजमन्दिर में प्रवेश करते ही के साथ पूर्व मैं श्री कुबेर-निर्मित रमय सभागृह में सुत्र के सिंहासन पर श्रीजिनेन्द्र भगवान् को बैठाया ॥ ३६ ॥