________________
षष्ठः सर्गः। ततः सुतास्येंदुविलोकमात्रप्रवृद्धहर्षामृतसिंधुमग्नौ ॥
विलोक्य मातापितरौ स्मितास्यो निवेदयामास समस्तमिद्रः ॥४०॥ तत इत्यादि । इन्द्रः शक्रः। ततः तस्मिन् ततः निवेशनानंतरे। सुतास्यदुविलोकमात्रप्रवृद्धहर्षामृनमिधुमग्नौ सुतस्यास्य सुतास्यं तदेवेंदुः रूपकः विलोक एव विलोकमात्र सुतास्येदाविलोफमात्र प्रवर्धतेस्म प्रवृद्धः सुतास्थेविलोकमात्रणा प्रवृद्धः सुतास्येदुधिलोफमात्रप्रवृद्धः अमृतमयसिंधः अमृतसिंधुः हर्षा पवामृत. सिंधुस्तयोक्तः सुतास्य विलोकमात्रण प्रवृद्धः सुतास्येन्तुषिलोकमात्रप्रवृद्धश्चासौ हर्षामृतसिधुश्च तथोक्तः मजतस्म मसौ सुतास्यचिलोकमात्र प्रवृद्धहर्षामृतसिंधी मनौ तथोक्तौ जिनदालयदनचंद्रदर्शनमात्रेण समुन्नसंतोषक्षीरसमुद्रे स्माती। मातापितरौ माता च पिता व मातापिन । “प्राङ्” इति सूत्रंण समासे पूर्वकारस्याङादेशः जननी जनकौ। विलोक्य वीक्ष्य । स्मितास्यः स्मितमास्य यस्य सः तथोक्तः ईषद्धमानमुखसहितस्सन् । समस्तं मायाशिश निधाय स्वामिमंदरनयनादिसर्व निषेदशमान आशापयामास विद ज्ञाने लिट् “दयायास्कासित्यादिना" आम तद्योगे असभुवोति धात. रनु प्रयोगः ॥४०॥ ___ मा०अ० - इसके बाद इन्द्र ने पुत जिन-बालक के प्रफुल्ल मुखचन्द्र के दर्शन-मात्र से जमड़े हुए आनन्द-सुधा-समुद्र में गोता लगाते हुए गाता पिता से मुस्कुराते हुए सारा वृत्तान्त निवेदन किया। अर्णत मायामय बालक को रख कर, जिनेन्द्र-पालक को सुमेरु पर्वत पर पहुंचाने आदि का सारा वृत्तान्त कह सुनाया ॥४०॥ माता स्वयं च परिरंभमिषेण देवं रोमांचनीपलिकानिकरैः कृतार्ध्या । प्रीत्याभ्यषिंचदमितप्रमदाश्रुनीरैः स्वच्छैरतुच्छकुचकुंभपयोद्वितीयैः ॥४१॥ ___ मातेत्यादि। माता जिनजननी। स्वयं च । च शब्दस्समुच्चयार्थः। रोमांधनी. पालिकानिकरैः नीयस्य नीपवृक्षस्य कलि कास्तथोक्ताः नीप कलिकानां निकरा तथोक्ताः रोमांचा व मोपकलिकानिकगः रोमांचनीपालिकानिकरास्तः रोमहर्षणकर्दयकोरकसमूहः । कृतार्या कियतेस्म कृत कृतमयं यया मा नयोक्ता विहितायां । परिरंभमिषेण परिरंभ इति मिष तेन भालिंगनध्याजेन । स्वच्छैः सुनिर्मलैः । भतुच्छकुचकुंमपयाद्वितीयः न तुच्छौ च तो कुचौ च अतुच्छकुषौ तावेव कुंभो तथोक्ती अतुच्छकुचकुंभयोः विद्यमानं पयः तथोक्त अतुच्छकुमकुंभग्य एव द्वितीय एषां तानि अतुच्छकुचकुंभपयाद्रितीयानि तैः रूपकः पीथरस्तनक्षीर द्वितीयादकयुतः। भमितप्रमवाथ मोरः अश्रु णो नोराण्यश्च नीराणि न मितोऽमितः स चासो प्रमदश्च सयोकः अमित