________________
मुनिसुव्रतकाव्यम् ।
१२८ श्याम रंग के श्रीजिनेन्द्र भगवान को मेघ समझ कर उगे हुए इन्द्रचाप की याद दिलायी ॥३३॥
बालामृतांशोधूवमस्य पादमेकांततः पंकजरुक्प्रशांतेः ॥ निबंधनं दुहिताय मानुर्भजे ज्वलन्नूपुरवेषधारी ॥३४॥ बालेत्यादि। भानुः सूर्यः । एकांततः एकश्चासावंतश्च तथोक्तः एकांतात् एकाततः मत्यर्थं। पंकजरुषप्रशांतेः पंकात् पापात् जायत इति पंकज "पंक: फर्वमापयोः" इति विश्वः । पंकजा चासो स्यच तथोक्ता पंकजस्य कमलस्य रुक् तथोक्ता “स्त्री रुग्रुजा चोपतापरोगव्याधिगदामया "स्थुः प्रभा रुग्रुचिस्त्यिभामाश्छविधु तिदीपयः” इत्यमरः । तस्याशा. तिस्तथोक्ता तस्याः पापजनितरोगस्य कमलकिरणस्य वा शतिरुपशमस्य । निबंधनं कारण । अस्य एतस्य । बालामृतांशाः अमृतरूपा अंशवो यस्य सः तथेक्तिः बाल पयामृतांशुस्तस्य जिनबालचंद्रस्य । पादं चरण किरणं वा । पंधुदिताय बंधुभ्यो हितं यहित तस्मै बांधयानां कमलानां हितं निमित्तं । ज्वलन्न पुरवेषधारी ज्धलतांति ज्वलंत ज्वलच्च तत् नपुरं च ज्वलन्नूपुरं तदेव घेषः ज्वलानपुरवेषस्तं धरतीत्येवं शीलस्तधोक्तः प्रकाशमानमनीरवेषधारी । रूपकः । ध्रुवं निश्चल । भेजे निघेवे भज सेवायां लिट् । उत्प्रेक्षा ॥३॥
भा०म०-सूर्य ने अपने बन्धु (कमल) की हित-कामना से प्रेरित होकर पद्म के (अथवा पाप से उत्पन्न हुए) रोग का (अथवा सम्पुरता) शान्त करने (अथवा बिकाश करने) के एकमात्र कारण । जिनेन्दुवाल के चरण हैं, उनकी उज्ज्वल न पुर का वेश धारण कर सेवा की। जिनेन्द्र भगवान का चरण सूर्य के ऐसा समुज्वल था॥३४॥
कलंकमुत्यै सकुटुंबमिदु खच्छलेनामजदस्य पादौ ।।
सदाश्रयं सोऽपि नमोचयेति छलेन नीलोपल किंकिणीनाम् ॥३५॥ कलंकमुपये इत्यादि। इंदुः चंद्रः। अस्य जिनबालकस्य । नपच्छलेम नला एव छले तेन पादनखरव्याजेन । रूपकः । कलंकमुक्त यै मोचन मुक्तिः कलकस्य मुक्तिः फलंकमुक्तिस्तस्यै कलमपत्यजननिमित्तं । सकुटुंब कुवेन सह वर्तनं यस्मिन्कर्मणि तत् कुट बसहित | अभजत् असेषत भज सेवायां लङ । सोऽपि कलंकोऽपि अपिशब्दधार्थः । सदाश्रय' सतां प्रशस्तानी नक्षत्राणां च आश्चयः सदाश्रयस्त सत्पुरुश्नक्षमाश्रयं । श्लेषः । “सत्प्रशस्त विद्यमाने त्रिषु क्लीवे सत्यतारयोः" इति शाश्वतः । न मोचय न त्याजय मुल्ल मोचणे णित्रतालोट् । नीलोपलकिंकिणीनां मीलश्चासौं उपलब्ध तथोक्तः नीलोपलेन मिर्मिता: किंकिण्यस्तासांदनीलकतक्षुद्रटिकानां "किंकिणी क्षुचटिका" इत्यमरः छलेन ध्याज्येन । पादौ चरणौ । अभजस् । उत्प्रेक्षा ॥ ३५॥