SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । सौ सहकारोऽतिसौरभ"इत्यमरः । यथा तथा । रराज बभौ राज दीप्तौ लिट् । रसालस्य पल्लवितद्विपार्श्वमा प्रत्वसमर्थनायव वसंतस्य शिशिरात्ययाभिधानग्रहणं । उत्प्रेक्षा ॥ ३१॥ भा० १०.-श्रीजिनेन्द्र भगवान स्वाभाविक छिद्रवाले दोनों कानों में लगे हुए पद्मरागमणि-निर्मित कर्णभूषणों से मानों वसन्त ऋतु में दोनों ओर से पालयित आम्रवृक्ष के समान सोभने लगे ॥सा हारस्य मुक्ता गलशंखमुक्ता इव प्रभोरंगमरीचिवश्याः ॥ उरस्कवाटीयमुनाहदांतर्वितेनिरे बुबुदपंक्तिलीलां ॥३२॥ हारस्येत्यादि । प्रमोः जिनाधिपस्य | गलशंखमुक्ताव गल एव शंखः गलशंख: मुच्यतेस्म मुक्ताः गलशंखेन मुक्ताः तथोक्ताः कंठकबुगलिता इव । अंगमरीचिवश्या: अंगस्य मरीचयः तथोक्ताः वशं गताः चश्याः । “पश्यपथ्यवयस्येत्यादिना" साधुः। अंगमरीचीमां पश्यास्तथोक्ता:शरीरस्थ कात्यधीनाः । हारस्य कंठाभरणस्य । मुक्ता: मौक्तिकानि । उर:कघाटीयमुनाहयांतः उरसः कत्राटी उरः कचाटी उर:कवाट्य व यमुना तथोक्ता उरः कवाटीयमुनाया दस्तस्थांत: उर:प्रदेशयमुनानदीहन्मध्ये। खुदपंक्तिलीला बुदबुदाना पंक्तिस्तथाका बुदधुपंक्तयाः लीला तथोक्ता तो चुदनुदराजिविलासं । बितेनिरे विस्तारपतिस्म तनु विस्तारे लिट् ॥ ३२ ॥ मा० अ०-श्रीजिनेन्द्र भगवान के कण्ठस.पी शख से अलग हुप तथा अंगों की चमक के अधीनस्थ हार के मोनियाँ मानों बक्षस्थल-रुपी यमुना के भीतर जल की बुद्बुद-लीला का दृश्य विचला रहे हैं। अर्थात् भगवान के श्याम शरीर में हार के मोतियों के दाने काली यमुना के जल-बुबुद से दीख पड़ते थे ॥३॥ महीधरे तव निषेधिवांसं तमालनीलाकृतिमुद्बहतम् ॥ पयोदबुध्या श्रितमिंद्रचापमसिस्मरद्रलमयः कलापः ॥३३॥ महीधर इत्यादि। रक्षमय: रस्नानां विकारो रत्नमयः । कलापः कटिसूत्रं । “कलापो भूषणे बाहें" इत्यमरः । तत्र तस्मिन् तत्र । महोधर पर्वते । निषेधिचांस निषेधति इति निषेधिषांसं स्थितवांस। तमाळनोलातिं तमाल व नीला तमालनीला सा चासायाकृतिश्च तमालनीलाकृतिस्तां तमालनीलबच्छ्यामाकार। उचहंत उदहतीत्युदहन त घरत । जिनेशं। पयोदबुद्धया पयोद इति बुद्धिः पयोदबुद्धिः तया मेघयुद्ध या । श्रित माश्रित । इन्द्रचाप इन्द्रस्य चामिप्रचापं सुरधनुः । असिस्मरत् चिंतयत् ध्ये स्म चिंताया गिताल्लुकू । उत्प्रेक्षा ॥ ३३॥ मा० म-रामय कटिभूषण ने उस पर्वत पर विराजमान तमालपक्ष के समान
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy