________________
षष्ठः सर्गः ।
सौ सहकारोऽतिसौरभ"इत्यमरः । यथा तथा । रराज बभौ राज दीप्तौ लिट् । रसालस्य पल्लवितद्विपार्श्वमा प्रत्वसमर्थनायव वसंतस्य शिशिरात्ययाभिधानग्रहणं । उत्प्रेक्षा ॥ ३१॥
भा० १०.-श्रीजिनेन्द्र भगवान स्वाभाविक छिद्रवाले दोनों कानों में लगे हुए पद्मरागमणि-निर्मित कर्णभूषणों से मानों वसन्त ऋतु में दोनों ओर से पालयित आम्रवृक्ष के समान सोभने लगे ॥सा
हारस्य मुक्ता गलशंखमुक्ता इव प्रभोरंगमरीचिवश्याः ॥
उरस्कवाटीयमुनाहदांतर्वितेनिरे बुबुदपंक्तिलीलां ॥३२॥ हारस्येत्यादि । प्रमोः जिनाधिपस्य | गलशंखमुक्ताव गल एव शंखः गलशंख: मुच्यतेस्म मुक्ताः गलशंखेन मुक्ताः तथोक्ताः कंठकबुगलिता इव । अंगमरीचिवश्या: अंगस्य मरीचयः तथोक्ताः वशं गताः चश्याः । “पश्यपथ्यवयस्येत्यादिना" साधुः। अंगमरीचीमां पश्यास्तथोक्ता:शरीरस्थ कात्यधीनाः । हारस्य कंठाभरणस्य । मुक्ता: मौक्तिकानि । उर:कघाटीयमुनाहयांतः उरसः कत्राटी उरः कचाटी उर:कवाट्य व यमुना तथोक्ता उरः कवाटीयमुनाया दस्तस्थांत: उर:प्रदेशयमुनानदीहन्मध्ये। खुदपंक्तिलीला बुदबुदाना पंक्तिस्तथाका बुदधुपंक्तयाः लीला तथोक्ता तो चुदनुदराजिविलासं । बितेनिरे विस्तारपतिस्म तनु विस्तारे लिट् ॥ ३२ ॥
मा० अ०-श्रीजिनेन्द्र भगवान के कण्ठस.पी शख से अलग हुप तथा अंगों की चमक के अधीनस्थ हार के मोनियाँ मानों बक्षस्थल-रुपी यमुना के भीतर जल की बुद्बुद-लीला का दृश्य विचला रहे हैं। अर्थात् भगवान के श्याम शरीर में हार के मोतियों के दाने काली यमुना के जल-बुबुद से दीख पड़ते थे ॥३॥
महीधरे तव निषेधिवांसं तमालनीलाकृतिमुद्बहतम् ॥
पयोदबुध्या श्रितमिंद्रचापमसिस्मरद्रलमयः कलापः ॥३३॥ महीधर इत्यादि। रक्षमय: रस्नानां विकारो रत्नमयः । कलापः कटिसूत्रं । “कलापो भूषणे बाहें" इत्यमरः । तत्र तस्मिन् तत्र । महोधर पर्वते । निषेधिचांस निषेधति इति निषेधिषांसं स्थितवांस। तमाळनोलातिं तमाल व नीला तमालनीला सा चासायाकृतिश्च तमालनीलाकृतिस्तां तमालनीलबच्छ्यामाकार। उचहंत उदहतीत्युदहन त घरत । जिनेशं। पयोदबुद्धया पयोद इति बुद्धिः पयोदबुद्धिः तया मेघयुद्ध या । श्रित माश्रित । इन्द्रचाप इन्द्रस्य चामिप्रचापं सुरधनुः । असिस्मरत् चिंतयत् ध्ये स्म चिंताया गिताल्लुकू । उत्प्रेक्षा ॥ ३३॥
मा० म-रामय कटिभूषण ने उस पर्वत पर विराजमान तमालपक्ष के समान