SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । स्नपनोदविंदयस्तैः अभिषेकजलविन्दुभिः । श्रितः माश्रितः । उडुभिः नक्षत्रः । शरच्चंद्रकला शरदश्चप्रश्शरच्चंद्रस्तस्य कला तथोक्ता शरत्कालशशिकला । यथा । व्युतः च्यवतेस्म व्युतास्त:। पतिः । यहि पार भौतिकाच नधमौक्तिकास्त: नूतनमौक्तिकमणिभिः । शुक्तिः यथा तथा । वमी तरी प्रकृष्ट यभी बभौ सर्रा "द्वयोर्विभज्ये च सरप” इति तर “अध्ययेस्किम्" इत्यादिना चाम्भा दीप्तौ लिट् ॥२६॥ भा० अ०-नक्षत्रों से जिस प्रकार शारदी चन्द्रकला, तथा चारो तरफ पिण्डरे हुए नूतन मोतियों से जिस प्रकार शुक्तिका शोभा पाती है, उसी प्रकार समीप में पड़े हुए भाभिषेक-जल-बिन्दुओं से पाण्डक-शिला भी अत्यन्त सुशोभित होने लगी ॥२६॥ प्रमाऱ्या निर्मज्जनशीकरांस्तनी दूकूलचेलांचल पल्लवेन तत् ॥ शची विमुग्धा जगदेकवृद्धमप्यलंचकाराऽखिलबालभूषणः ॥३०॥ प्रमाज्येत्यादि । विमुग्धा विमूहा । शची इंद्राणी । दुकूलचेलांचलपल्लवेन मुकूल च तत् चेल च दुकूलचेलं तस्य अञ्चलः स एव पल्लवस्तेन । तनौ शरीरे। निर्मजनशिकरान् निर्मजनस्य शिकरास्तान अभिषेकजलकणान् । प्रमाय माजयित्वा । जगदेकवृद्ध' एकश्चासौ वृद्ध एकवृक्षः जगतामे कवृद्धस्तथोक्तस्तं जगतां मुख्यउत पयोधिक च। "बुध: पृद्धी पंडितेऽपि" इत्यमरः । तं जिनेशे। अखिलबालभूषणेः बालस्य भूषणानि बालभूषणानि मखिलानि च तानि बालभूषणानि च अखिलबालभूषणानि सेः। मलवकार अलंकरोसिस्म डुकृञ् करणे लिट् ॥३०॥ भा. १०-मोली भाली इन्द्राणी ने देह में छुटे हुए अभिषेक-जल कणों को चादर के अंचल से पोंछ कर संसार में एकमात्र ज्ञानवृद्ध श्रीजिनेन्द्र भगवान को बालोचित भूषणों से समलत किया ॥३०॥ निसर्गरंध्रः श्रुतिसंश्रयाम्यां रराज रत्तोपलकुंडलाभ्यां । जिनाधिपः पल्लवितद्विपाश्वों यथा रसाल: शिशिरात्ययस्य ॥३१॥ निसर्गेत्यादि । जिनाधिप: जिनेश्वरः। निसर्गरंधश्रुतिसंश्रयाभ्यां निसर्गेण रंधे व ते श्रुती च निसर्गरंधश्र ती ते एव संश्रयो ययोस्ते ताभ्यां स्थानाचिकछिद्र कर्णाश्रयाभ्यां। रक्तोपल कंडलाभ्यां रक्तश्वासायुपलश्च रक्तोपला रक्तोपलेन रचिते कुंखले ताभ्यां पनरागमणिनिर्मितकुंडलाभ्यां । शिशिरात्ययस्य मिशिरस्यात्ययः शिशिरात्ययस्तस्य पसंतकालमारंभस्य । पल्लवितद्विपायः पल्लधारसंजाला अमयोरिति पल्लविती हो तो पावों व विपायों पल्लवितो विपाश्चौं यस्यासौ तथोक्तः संजातपालन्युकोभयपाश्वः "संजाततारकादिभ्यः" इति त प्रत्ययः। रसाल: माकंदः "भाघ्रश्मूतोरसालाई
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy