SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पाठः सर्गः पालकः भुवनस्यै कपालको भुवनेकपालकस्त लेकस्य मुख्यरक्षक । सुगोपलावण्यनिवासं शोभनं गोत्र विशिष्टान्धयः पक्षे शोमगा गोत्राः सुगोत्राः महागिरयः सुगोत्र च सुगोत्राश्च लावण्यं सौरूप्यं लवणत्वं तच सुगोत्रलावण्यानि तेषां निवासस्त "मो मानि फुले क्षेत्रे कानने वित्तवर्मन संभाघनीयबोधेऽपि गोत्रः क्षोणिधर मतः। लावण्य वेहकांती च लघणत्वे च कथ्यते' इत्युभयत्राप्यभिधानात् । भर्ण बबुधि । समेत्य समयनं पूर्वपश्वास्किञ्चिदिति प्राप्य । क्षणात् महाकालात् । स्वमय स्वस्माभिन्न स्वस्वरूपं । व्यधः अकार्षः बुधानधारणे च लुङ् । श्लेषालंकारः ॥ २७ ॥ __भा० १०-उस समय मानों राजा से ( पर्चत से) भेंट को गयीं सुन्दर दुग्धमय नदियों ने संसार के एकमात्र रक्षक तथा उच्चवंशजों ( उत्तम पर्वतों) का सौन्दर्यस्थान समुद्र के पास जाकर तुरत्त उतै निजरूपमय बना डाला ॥२७॥ अथामरास्तीर्थजलैरसुरेश्वरद्वयेन सृष्टे जिनगंधवारिणि ।। पटीरकर्पूरनिषद्वराविलेऽप्यहो ममज्जुहूतपापकर्दमे ॥२८॥ अधेत्यादि। अथ अभिषचानंतरे। सुरेश्वरद्वयन सुराणामीश्वरौ तथोक्ती सुरे. श्वरयोस्य सुरेश्वरदयं तेन सौधर्मेशानेंद्रयुगलेन । तीर्थजलः तीर्थानि च तानि अलानि बतीर्थानां जलानि वा तीर्थजलानि तैः तीर्थसलिल स्प्रे सूज्यतेस्म सुपस्तम्मिन् एते। पटीरका पनिषद्वराविले पटीरश्च कर च तथोक्त पटीरकपूरयोनिषतरस्तथीतः । मिषवरस्तु जैघालः" इत्यमरः पटीरकपूर निषाद्वरेणाविलस्तथोक्तस्तस्मिन् 'कलुषोऽमच्छ बाधिलः" इत्यमरः श्रीगंधकपूरपकेन कलुषेऽपि । तपापकर्दमे हियतेस्म मृतः पापमेव कर्दमस्तयोक्तः हुनः पापकर्दमो येन सः तस्मिन् । जिनगंधवारिणि गंधेन युक्त पारि गंधवारि जिमस्य गंधवारि तथोक्त' तस्मिन् जिनपतिगंधोदके। ममः मज्जतिस्म दुमजा शुद्धौ लिट् | अहो अद्भतं ॥२८॥ ___ भा० ०-इस के याद दोनों इन्द्रो से तीर्थ जो हावा किये गये वचन तथा कपुरमय और पाएकापहारी श्रीजिनेन्द्र भगवान के सुगन्धित गन्धोदक में देवताओं ने गोते लगाये ॥२८॥ बभौ तरां पांडुकसंज्ञिका शिला समीपकीणैः स्नपनोदबिंदुभिः ॥ यथा शरच्चद्रकलोडुभिः श्रितैर्यथा च शुक्तिनवमौक्तिकैच्युतैः ॥२६॥ पभावित्यादि । पाडकसंक्षिका पांडुक इति संशा यस्बास्सा तधोक्ता । शिला दूषत् । समीपकीर्णैः समीपे कीर्णास्समीपकीर्णास्त: निकटे विकोणः । सपनावबिदुभिः सप. नस्योपकानि. "मग्योदनसक्त सिंदूजाविधवभारदारगाह" इत्युदादेशः । तेषां दियः
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy