SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०६ पञ्चमः सर्गः। अगाह्यतः पांडुवनं समंतादुपर्यटत्या सुरसेनयाऽद्रेः ।। सजीवचित्रांकितमंदवायुचलोत्तरीयश्रियमावहत्या ॥३७॥ अगाहीत्यादि। अतः गस्मनः । अतः परति ! उनि लो । मनात, तिः । भरत्या अतीत्यटती तया गच्छत्या । सजीवचित्रांकितमंदवायुचलोत्तरीयश्रियं श्रीवेन सह वर्तत इति सजीवं तश्च तत् चित्रं च तथोक्तं सजीवचित्रेणांकित: सजीवचित्रां कित: मंदश्चासौ चायुश्च तथोक्त सजीवचित्रांकितश्चासौ मंदवायुश्च सजीवचित्रांकितमंदवायुः तेन यल तथोक्त सजीवचित्रांकितमंदवायुचलं च तत् उत्तरीयं च तथोक' तस्य श्रीः तयोक्ता त सचैतन्यचित्रलक्षितमंदमारुतचंचलसंव्यानलक्ष्मीम् । आवहत्या आयइतीत्यावहती तया विनत्या । सुरसेनया सुराणां सेना तया अमर्त्यपृतनया पांडुवनं पांडु च तत् वनं च तथोक्त तदापाचिपिन । अगाहि प्रावेशि गाहरु यिलोडने फर्मणि लुक। "इनशि" इत्यादिना जिट ":" इति तस्य टुक् । उत्प्रेक्षा ॥३७॥ भा० अ०-इसलिये पर्वत के ऊपर चारों ओर भ्रमण करती हुई तथा मन्द वायु से फड़फड़ाती हुई मूर्तिमती भङ्कित चादर को शोभा धारण करती हुई सुर-सेनाने पाण्डक घन में प्रवेश किया। ३७ । अनीकिनीमत्र बने समस्तां सुरद्रुमदायसुखे यथार्ह ॥ निवेशयन्पांडुशिलामवापत्पूर्वोत्तरस्यां दिशि तस्य जिष्णुः ॥३८॥ अनीकिनी मित्यादि । सुरष्टुमछायसुखे सुराणां द्रुमाः सुरदुमास्तेषां छाया सुरछमछायं अनञ्तत्पुरुषे "सेमाशायाशालासुरानिशा" इति स्त्रीनपुंसकशेषत्वान्नपुंसकत्यम् सुरद्रुमछायेन मुख तस्मिन्, कारणे कार्यस्योपचारात् कल्पवृक्षाणां तपःसीरपहेतौ। अप बने पाएकवने । समस्तो सकलां । अनीकिनी चमूम् 1 "पृतनाऽनीकिनी चमूः" इत्यमरः । यथाई अईमनतिक्रम्य यथाई यथायोग्य। निवेशयन निवेशयतीति निवेशयन् । जिष्णुः सुत्रामा। "जिष्णुलेवर्षभश्शक्रः" इत्यमरः । तस्य पांडकवनस्य । पूर्वोत्तरस्या पूर्वस्याश्च उत्तरस्याश्च यदिगंतराल सा पूर्वोत्तरा तस्यां । दिशि ककुभि ईशान्यदिशीत्यर्थः । स्थिता । पांडुशिला पांडुकम्वासी शिला च पांडुशिला तां भरतजिनेंद्राभिषकचितां पांडुकाभिव्यशिला। अवापत् अगमत माप्ल व्याप्ती लुइ । "सतिशास्ति" इत्यादिना अड्ः ॥३८॥ भा40-इन्द्रः कल्प वृक्ष की छाया से सुखद इस पापडक धन में सारी सेना को यथायोग्य स्थापित करते हुए ईशान दिशा में पाण्डु'क शिलाके समीप पहुँचे । ३८ । शतार्धमष्टाशतमुचलाया विशालतामुन्नतिमायतिं च ॥ क्रमेण यस्याः खलु योजनानि वदंति सर्वज्ञजिनेंद्रपादाः ॥३६॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy