________________
सुनिसुश्तकाव्यम् ।
सजातरूप इत्यादि । सजातोऽपि जातरूपेण मुनींद्राकारेण सह वर्तत इति सजातरूपः सोऽगि नियाकारवानपि पक्षे जातरूपेण हिरप गेन सह धर्सत इति सजातकपः कांचनमयः । “जाप्तरूपं हिरण्ये स्थादिगंबरवराहतो” इत्यभिधानात् । प्रवृत्तदिगंबरराक्रांतिरविप्रवर्ततेस्म प्रकृया दिशश्च अंबराणि च दिगंबराणि आक्रमणमाक्रांतिः प्रवृत्ता दिगम्बराणामाकान्तिर्यस्य सः विहितदिगाकाशातिकमाऽपि पक्षे प्रकृष्टं वृत्तं येषां ते प्रवृत्ता: दिशा एयाधरं येषां ते तथोक्ताः प्रवृत्ताश्च ते दिगंवराश्च तथोक्ताः प्रवृत्तदिावराणाभाक्रांतिर्यस्य सः तथोक्तः विशिष्टचारित्रवन्मुद्रिातिकमवान् । उदग्रकूटोऽपि उदग्राण्युन्नतानि कूटानि शिखराणि यस्य सः तथोक्तः प्रत्युश्चशिखरवानपि पक्षे उदन उत्कृष्टः कूटः काटो यस्यासी तथोक्तः भत्यंतमायावान् । “माया निश्चलयंत्रेषु केतवानतराशिः । अयोधने शैलगे सीरांगे कूटमस्त्रियाम्" इत्यभरः। गिरिः मेहनगेन्द्रः। पापभिया पापस्य भी: पापी तया निजविरुद्धस्वभावदुष्कर्मभीत्या । अधांतकं अधानामतकोऽतिकस्त सकलकलिलवैरिणं । अश्या सीरिक अभ्यगमत्किं अभिमुखमभिगच्छतिस्म किमित्याशंका । इति एवं । अमस्य: निर्जरः । क्षणाप्तः क्षणेनाप्तः क्षणाप्तः क्षणपरिमितकालेन-संप्राप्तस्सन् । भणितः भण्यतेस्म भणितः भापितः। विरोधालंकारः॥३५॥ ___ भा० अ.--सुवर्णमय (निप्रन्थका ) दिशा काश को अाकात कि हुप ( उत्तम परिप्र. वाले मुनियों को अतिक्रमण किये हुए ) और उन्नत शिखर वाले मायापू) महामेरु पर्वतको समीपस्थ देखकर देवताओं ने कहा कि, मानों यह पर्वत पाप के भय से स्वयं ही पाप. विनाशक भगवान के सामने उपस्थित हो गया है ।। ३५॥
द्युमंडलं मध्यगतस्य मेरोमणिप्रभापंजेरभासमानं ॥ विभोरमुष्योपरि हेमदंडां बभार नीलातपवारणाभाम् ॥३६॥ धमंडलमित्यादि। मध्यगतस्य मध्यं गच्छतिस्म मध्यगतस्तस्य मध्यभागस्थितस्य । मेरोः महामेरुनगेंद्रस्य । मणिप्रभापंजरभासमान मणीनां प्रभा मणिप्रभा सैघ पंजरं सथोस मणिप्रभापंजरे भासत इति मासमान तथोक्त रनायु तिपंजरे बिराजमान । धुमंडल दियो मंडल तथोक्त' आकाशमंडल। "यो दिवो स्त्रियामभ्रम्” इत्यमरः । अमुष्य अस्य । विभोः जिनेश्वरस्य उपरि अग्रभागे। हमदंडांना निर्मितोवंडो यस्यास्सा तामीलातपधारणाभाम् नीलं च तदातपवारणं च तथोक' नोलातपवारणास्य आमा नीलातपवारणाभा तांद्रनोल.
श्रेणेमा । प्रभार दधौ हु भृ धारणपोषणयालिट् । ननु हमडामित्यातपवारणाविशेषत्वे किमाभा-विशेषणत्वं व्यवहारदर्शनात् ॥३६॥
भा. Wo-मध्यवर्सी महामेरु पर्वत को मणियों की ज्योति-शि से चमकते हुए आकाश मण्डल ने भगवान के आगे सुवर्णदण्डयुक्त मील छत्र की शोमा धारण की।३६॥