________________
१०७
चतुर्थः सर्गः। तल्या जिनाधिपकांतियमुनानन्यां । "कालिंदी सूर्यतनया यमुना शमनस्वसा" इत्यमरः । अघ. च्छिदे अध नित्तीत्यच्छित् तस्मै पापविनाशाय । मजत्प्रतिहारसुराः प्रतिहाराच ते सुराश्च प्रतिहारसुराः मज्जंतीति मज्जतश्च व ते प्रतिहारसुराश्च तथोक्ताः। सुराणां देवानां । अनीक सेनां । सुराणामित्यत्राप्यन्वयः । अद्रि' महामेमगिरि । कथमपि केनचित्प्रकारेण । अनेषुः भवापयन । णी प्रापणे लुङ् । द्विकर्मकः ॥३३.
भा० अ०-ऐरावत की कान्तिरूपी गंगा की सहचरी श्रीजिनेन्द्र भगवान की देह-दीप्ति सप यमुना में मनोन्मग्न होते हुए प्रतिहारदेव किसी २ तरह अपनी सेना को पाप विनाश करने के लिये महामेरु पर्वत पर ले गये ॥३३॥
गिरीशमुद्यद्विपदंतवृत्ति रवीन्दुतारामरसेव्यपादम् ॥
दिगंबरैरावृतमेनमारादपश्यदने प्रभुतुल्यमिन्द्रः ॥३४॥ गिरीशमित्यादि। इन्द्रः इति परमैश्वर्यमनुभवतीतींद्रः सुपर्वनायकः। उपद्विपदेत खुसि उद्यतीत्युद्यतः द्विपदस्य दंता इव द्विपदंना उधतश्च ते द्विपदंताश्च तथोक्ताः तेषां वृत्तिवतन यस्थ संप्रोग्य जमिनलम गरे उदेतीत्युद्यती धिपदामंती विपदतः उद्यत्री विपदत्तस्य घृत्तिर्यस्य यस्मादिति या उद्यद्विपदंतवृत्तिस्तं प्रोबदापत्तिनाशवर्तनयंत एतत्पक्षे बंजनच्युतकचित्राभिप्रायेण दकारो ध्युदस्यते । तदुक्त विदग्धमुखमंडने"अन्योऽप्यर्थः स्फुटो यत्र मात्रादिच्युतकेयपि। प्रतीयते विदुस्तज्ञास्तन्मात्राच्युतकादिकम्" एपीतारामरसेव्यपादं विश्व इदुश्च ताराचामराश्च तथोक्ताः सेयः पादः मूलं यस्य तं पक्षे राजसारामरैः सेयौ सेवनीयो पादौ चरणी यस्य तं “पादो प्रश्ने तुरीयांशे शैलप्रत्यंत. पर्वते । चरणे च मयूखे ।" इति विश्वः । दिगंबर; दिशश्च अंबराणि च दिगयराणि तैः लिगाकाशैः पक्ष दिश एवांवर येषां तः मुनीश्वरः । आवृतं आवियतेस्म आवृनस्त अवगाहित पा संस्कृतं च । गिरीशं गिरीणामीश। गिरीशस्तं धराधराधोश्वरं पक्षे गिरामीशः गिरीशस्तं वागीश्वरं "गिराशो वाक्यतो रुई गिरीशोऽद्विातावति" इति विश्वः । प्रभुतुल्यं प्रमोस्तुल्यः प्रभुतुल्यस्त जिनेशसदृशं । पनं महामेरु । अयं पुरः । आरात् समीपे । पश्यत् पेक्षन्त शिरप्रेक्षषों लङ् श्लेषः ॥३४॥
भा. Re--इन्द्र ने गजवन्त गिरिवत्. ( उदीयमान विपत्तियों का नाशक ) दिशाकाश से ( विगम्बर मुनियों से ढके हुए, ( घिरे हुए ) सूर्य चन्द्र तथा ताराओं से संबित चरण कमल वाले इस महामेरु पर्वत (वागीश्वर) को आगे समीप ही में श्रीजिनेन्द्र तुल्य देखा ॥३n
सजातरूपोऽपि गिरिः प्रवृत्तदिगंबराक्रांतिरुदग्रकूटः ॥ अघांतकं पापभियाऽभ्ययासीत्किमित्यमत्यैर्भणितः क्षणाप्तः ॥३५॥