________________
१०५
चतुर्थः सर्ग।। विपाकनीलः विशकेन नीला विराकनीला: तैः परिणत्या कृत्योः। विपुले: रुन्द्री। "'द्रोमविपुलप" इत्यमरः । फलाँधैः फलानामोघा फलांप्रास्त: । विलंघमाना विलंयत इति विलंबमाना तोधिनमंताम् । जंवूम् संवृवृक्षं । अभिभूय अभिमानं पूर्व पश्चात्किञ्चि. दिति तिरस्कृत्य । नकाशे बिरजे काट दीप्ती लिट् । उत्प्रेक्षा ॥ २६॥
भा० अ०--भगवान् की नाल प्रभा से श्यामस्वरूप तामगणयुक्त विशाल आकाश मण्डल बड़े बड़े तथा पक जाने के कारण नोले २ फलों से झुके हुए जम्बूवृक्ष को तिरस्कृत किये हुए थे ।। २६ ॥
स्वशून्यवादे परमागमेन सद्यो निरस्ते विशदांतरस्य ॥
व्योम्नो विरजुः पुलकोपमानि जिनप्रभाश्यामलतारकाणि ॥३०॥ स्वशन्यवाद इत्यादि । परमागमेन परमश्चासावागमश्च परमागमस्तेन परमागमतेन । स्वशून्यवादे शून्यस्य बादः शून्यवादः स्वस्य शून्यवादस्तयोतः तस्मिन् निजनास्तिवादे । सयः तस्मिन्काले सद्यः तालमपे । निरस्ते सति निरस्पतेस्प निरस्तत्तस्मिन् सति । विशांतरस्य विशदर्मतरं यस्य नत् नयोक्त तस्य निर्मलांत:करणयुक्तस्य । "अंतरं तु परी. धाने भेदे रंधावकाशयोः । आत्मांतर्धिविनात्मीयबहिर्मध्यावधिष्वपि ॥ तादर्थे ऽवसर प्रोक्तम् इति विश्वः । ध्योनः आकाशस्त्र । पुलकोपमानि रोमांचसमानानि । जिनप्रभाश्या. मलतारकाणि जिनस्य प्रभा जिनप्रभा नया श्यामलानि तथोक्तानि जिनप्रशाश्यामलानि चतानि तारकाणि च तायोक्तानि जिनन: गशरीरकांत्या नील नक्षत्राणि । नक्षत्रमृशमुडम ज्योतिर्धिष्ण्यं च तारका । तारातारकमित्ये कार्थः' इति जयकीर्तिः विरेजुः यमुः । राजबी तो लिट् । उत्प्रेक्षालंकारः ।। ३ ।।
श्री जिनेन्द्र भगवान की नील देहकान्ति से श्यामरंग की तागये मानों परमागम के द्वारा नास्तिकधाद हटा देने से स्वच्छान्तस्तलयुक्त आकाश के रोमाञ्च तुल्य प्रतीत होने लगी ॥३०॥
मुग्धापमराः कापि चकार सर्वानुत्फुलवक्त्रान्किल धूपचूर्णम् ॥ रथाग्रवासिन्यरुणे क्षिपंति हसंतिकांगारचयस्य बुद्ध्या ॥३॥ मुग्धेत्यादि। स्थानबासिनि वसतीत्येवं शोलों बासी रथस्याने बासी तस्मिन् स्यन्दनमुखवर्तिनि | अरुणे सूर्य पारथौ। "सूपसूनोऽवणोऽनूरः" इत्यमरः । उसंतिकांगारचयस्य हसंतिकायाः अंगारशकट्याः अंगारस्तेषां वपः संतिकांगारचयत्तस्य "अंगारशकट प्राहु ईसती च संप्तिकाम्" इति हलायुधः। बुध्या मनीषया । धूपचूर्ण धूपस्य सूर्ण