SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मुनिसुनतकाव्यम् । १०४ श्यामा तनुर्येषां ते तान् । सगर्जितान् गर्जितेन सह वर्तत इति सगर्जितास्तान ध्वनिसहितान्। अर्जितदानवर्षान् दानस्य वर्ष दानवर्ष ऊर्जितं दानव येषां ते तान् प्रवृद्धमदजलवृष्टीन् “दान गजमदे त्यागे पालनच्छेदशुद्धिघु” इति विश्वः । इभेन्द्रान इभानामिंद्रा इभेंद्रास्तान् गजेंद्रान् स्वयंधुबुच्या स्वेषां बंधवस्तथोक्ताः स्वयंधव इति बुद्धिस्त्रबंधुबुद्धिस्तयां। ध्रुवं निश्चलं । अविरुधन अनुकूलमवर्तन्त ॥ २७ ॥ भा० अ० - प्रयाणकालीन बेग से उत्पन्न हुई चायुसे सञ्चालित मेघों ने प्रवाहित मधारा-रूप वृष्टिवाले तथा गर्जन करने वाले श्याम शरीर गजराजों को अपने बन्धु समझ कर उनका अनुसरण किया ॥ २७॥ सदाभियुक्ता वितदामरौधैः सहोत्पला भानुसता प्रतीये ॥ जिनांगराचिनिचयन दिग्धा विवहहेमांबुझहा घुमिथुः ॥२८|| सदेन्यादि। जिनांगगनिनि चयन जिनम्यांगं जिनांग तम्य शचीपि तथोक्तानि जिनां. गरोचिषां नित्रयो जिनांगरविर्निचरस्तन जिनेश्वरशरीरकांतिसमूहेन | दिग्धाः दिल्यतेस्म दिग्धाः लिताः। विबुद्धहेमाम्बुरुहा अंबुनि रोहतीत्यधुमह हेमकर्मधुरई तथोक्त विबुध्यतरुम विशुद्ध विबुद्ध हेमांबुरुहं अस्यास्सा तथोक्ता विकसितारुणाविदा । धु सिंधुः दिवि विधमाना सिंधु सिंधुः देवगंगा । "देशे नदविशेषेऽत्री सिंधुर्ना सरिति स्त्रियाम्" इत्यमरः । सदा सर्वस्मिन् काले सदा। अभियुक्तापि अभियुज्यतेस्माभियुक्ता परिचितापि । अमरोः अमराण ओघा अमरौधास्तैः देवसमूहः। तदा तत्समये। सोटाला उत्पलैः सह घर्तत इति सहोल्पला नीलोत्पलसाहिता । “कान्यार्थ" इति विकल्पेन सहस्य सभावः । भानुसुता भानोस्सुता तथोक्ता यमुनानदी । प्रतीये शायतेस्म । इग् गती कर्मणि लिट् ॥ २८ ॥ भा० भ०-विकसित सुवर्ण-कमलवालो देवगङ्गा यद्यपि देवताओं की चिरपरिविता थीं सथापि श्रीजिनेन्द्र भगवान् की नीलदेह-कान्ति से समुदासित होने से वह उन्हें पद्मपुज-मण्डित यमुना की सी प्रतीत हुई ॥ २८ ॥ विशालमाकाशतलं चकाशे विभुप्रभाश्यामलतारकौघम् ॥ विपाकनीलैविपुलैः फलौघैः विलंबमानामभिभूय जंबूम् ॥२६॥ विशालमित्यादि । विभुप्रभाश्यामलतारकोध विभोः प्रभा तथोक्ता विभुप्रभया श्यामलः विभुप्रभाश्यामलः तारकाणामोधस्तारकोषः विभुप्रभाश्यामलस्तारकोम्रो यस्मिन् तत् तथोक । विशाल विस्तृतं । आकाशाल आकाशस्य तलं. तधोक्त' गगनतल ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy