________________
१०३
चतुर्थः सर्गः ।
लागि । “दभ्र कृशं तनु" इत्यमरः । अभ्राणि मेघाः । जितेंद्र: जिनानामिंद्रो जिनेन्द्रस्तं । परितः समंतात् । अमुना ऐरावतेन । मुदा संतोषेण । उत्क्षिप्यमाणानि उत्प्रेर्यमाणानि चंद्राश्मदंडातपवारणानि चंद्राश्मना कृताः दंडा एषां ताति चंद्राश्मदंडानि तानि च तानि आतपवारणानि च तथोकानि तानिव चंद्रकांत शिलानिर्मित दंडयुकछजाणीव । रेजुः भुः राज़ दीप्तौ लिट् । उत्प्रेक्षा ॥ २५ ॥
भा० अ०-१
- श्रीजिनेन्द्र भगवान् के चारो ओर ऐरावत हाथी के दाँतों से ओत प्रोत तथा प्रसन्नता पूर्वक अवलम्बित ओ सधन मेघ थे वे चन्द्रकान्त मणिमय दण्डयुक्त छत्र के समान शोभते थे ॥ २५ ॥
सेनापदा मर्दितपांडुमेघा मुक्तागुरुनभ्रतले बिडालाः ॥
हटेन दध्यन्नधिया व्रजेत: स्कंधादिदाननयंत मन्युम ॥ २६ ॥
सेनेत्यादि । अभ्र अम्रस्य तलं अभ्रतलं तस्मिन् आकाशप्रदेशे । मुक्तागुरून् मुक्ताभिर्मुश्वः तान् मुक्ताफलः स्थूलान मेयेऽपि मौक्तिकसंभव इति प्रसिद्धिः । सेनापदामर्दितपांडुमेधान् सेनानां पदानि तथोकानि सेनापदे रामर्दितास्तथोक्ताः पांडवश्च ते मेघाव पांडुमेघाः सेनापदामर्दिताञ्च ते पांडुमेघाञ्च सेनापदामपिमेघास्तान सप्तानीकचरण विभिन्नधवलमेघान् । "पांडुः कुन्तीपती सिते" इति विश्वः । दध्यशधिया दध्ना मिश्रितमन्नं दध्यन्नं तदिति धीः दध्यन्नधीस्तया दध्योदनबुदुद्ध्या । हटेन चलात्कारेण "प्रसभन्तु बलात्कारो हठम्" इत्यमरः । व्रजेतः गच्छतः । विडालाः वाह्ममार्जाराः । स्कंधाधिरूढान् अधिरुद्धतिरुम अधिरूढास्तथोक्ताः स्कंधमधिरुहा स्कंधाधिरूदास्तान स्कंधमधिष्ठितान देवान् । मन्युं रोष | "मन्युः क्रोधे कतौ दन्ये" इति विश्वः । अतयंत प्रापयंतिस्म णीञ् प्रापणे लड् द्विकर्मकः । भ्रांतिमानलकारः ॥ २६ ॥
भा० अ० - भाकाश में मुकाओं के कारण गुरुतार तथा सेना के चरण-मर्दित होने से धवल मेघों को ओर दधिमिश्रित अन्न समझ कर दौड़ते हुए वाहन बिड़ालों ने कन्धे पर बढ़े हुए देवताओं को क्रुद्ध कर दिया ॥ २६ ॥
प्रयाणवेगानिल नीयमानाः पयोधराः श्यामतनूनिभेन्द्रान ॥ सगर्जितानूर्जितदान वर्षान स्वबंधुबुद्ध्या ध्रुवमन्त्ररुन्धन् ॥२७॥
प्रयाणेत्यादि । प्रयाणधेगानिलनीयमानाः प्रयाणस्य वेगः प्रयाण वेगस्तस्माज्जातोऽमिल: प्रयाणवेगानिलः नीयंत इति नीयमानाः प्रयाणवेगानिलेन नीयमानास्तथोक्ताः निर्याः जयेश जातवाना प्राप्यमाणाः । पयोधराः पयसि धरतीति तथोकाः मेघाः । श्यामतनून
I