________________
मुनिसुव्रतकाव्यम् ।
१०२ _ वियत्तलमित्यादि । धीतघनाघमोधः घनाघनानामोघः घनाघनौधः वीतो घनाघनौषो यस्मात्तत् तथोक्तमपि “वर्षाब्दवासवमदगजेरावतसांद्रधनायने” इति मानार्थरतको । अपगतमेघसमवायमपि। वियतलं वियतस्तलं तथोक्त आकाशप्रदेशः । विभिन्ननीलांज.
संनिभेन विभिन्नोस्म विभिन्न तच तव नीलांजनं च तथोक्त विभिन्न नीलांजनस्य संनिभ तेन स्फुटित कन्जलसमानेन “कजलदिग्गजानिलकातामधंजन" इति नानाथरत्नका। जिनदेहभासो जिनस्य देहत्तस्य भासरूलेन जिनाधिपमूर्तिदीप्त्या। प्रधूर्ण प्रपूर्यतेस्म तथोक्त परिपूर्ण। पुनः भूयः । धनापूर्ण मित्र घनेनापूर्ण मेधेन परिपूरितमिव । प्रावभासे भास दोप्तो लिट् ॥२३॥ ___ भा० अ० ---आकाश मेव-रहित होने पर भी फैले हुए कृष्णकन्नलतुल्य जिनेन्द्र भगवान की नौल देहकान्ति से परिप्लावित हो मेध से परिपूर्ण ज्ञात होने लगा ।। २३ ॥
जिनांबुदोऽसाविभदानवृष्टिनेटीतडिद्वाद्यनिनादगर्जः ॥
विमानमालविका का दिल्याकानिकी प्रावृषमाततान ॥२४॥ जिनांबुन इत्यादि। इमदानवृधिः इमस्थ दान तथोक इभदानमेव वृष्टिर्यस्य स तथोक्तः पेरावतमइजलवर्ष: "युतस्त्यागगजमदशुद्धिपालनच्छेदेषु दानम्" इति भानार्थरतकोषे। नदीतडित् नट्य एवं तड़ितो यस्य स नटीडित नर्तकीविद्यु सहितः । वाचनिनादराज वाद्यस्य निनादो घानिनादः स एव गों यस्य सः तथोक्तः वादिनध्यनितस्तद्गीतफलितः । विमानमालारुविकामुकः विमानानां माला विमानमाला तस्या रुचिः विमानमाला- . सांचरेव कामुक यस्य स तथोक्तः विमानपंक्तिकांतिसुरचापसहितः । “रुचिर्मयूखे शो भायामभिषंगाभिलाषया:" इति विश्वः । असौ अयं । जिनांबुर अंबु द्धातीत्यंबु जिन. ए. यांबुदस्तथोक्तः जिनेश्वरमेषः। दिवि आकाशे। आकालिकी अकाले भवा आकालिकी वां अकालाभूतां । “यादिम्पष्टपणठो” इति डण् । प्रावृपं वर्षाकालं। शततान विस्तारयसिस्म तनू विस्तार लिट ॥२४॥ ___ भा० अ-विमान-पंक्ति की कान्ति हो है धनुष जिसका तथा खाद्य-ध्वनि है गर्जन जिसका, ऐसे नटोरूपिणी बिजली और गजमद-प्रवाहरूपी दृष्टिवाले श्रीजिनेश्वर जलद में आकाश में असामयिक धर्षा ऋतु की छटा दिखला दी ॥ २४ ॥
अभ्राण्यभ्राणि सुरेभदन्तप्रोतानि रेजुः परितो जिनेन्द्रम् ॥
उत्क्षिप्यमाणानि मुदामुनेत्र चंद्राश्मदंडातपवारणानि ॥२५॥ * अभ्राणीत्यादि । सुरेभदंतमोत्तानि सुरस्येभः सुरश्चासौ इमति पा सुरेभस्तस्य दतास्सुरेभवताः तः प्रोतानि ऐरावणरदनसंबंधानि । अदनाणि न दभ्राण्यवभ्राणि पशु