________________
चतुर्थः सर्गः ।
I
अंगारेत्यादि । अंगारनिक्षिप्तदशांगधूपः अंगारे निक्षिप्तः अंगारनिक्षिप्तः दश अंगानि यस्य लः इशोगः स त्रालौ धूपश्च दशांगधूपः अंगारनिक्षितश्चासौ दशांगधूपश्च तथोक्तः धूपघटस्यांगारे प्रयुक्तदशांगधूपः । "अथ न स्त्री स्यादंगारः" इत्यमरः । क्षणेन क्षण इति कालभेदः तेन "तास्तुत्रिंशत्क्षणः" इत्यमरः । संक्रांत संताप इव संक्रामतिस्म संक्रांतः संकातः संतानों यस्यासौ तथोक्तः संबद्धसंज्वर इव । "सन्तापः संज्वरः समी" इत्यमरः । उत्थाय उत्था पनं पूर्वं पश्चात् किञ्चिदिति ऊध्यं गत्वा । पटीरहार कर्पूरकहारगयेोहाणि पटीरच हारा कर्पूरध कहारं च पयेोहं व तथोकानि श्रीगंधमौक्तिकहारघनसारसौगंधिककमलानि । "श्री स्वात्पत्र' प्रति आलिंग शिष् आलिंगने लङ् ।
पतेषां संतापहारकत्वात्तान्ता श्लिष्यदितियावत् । उत्प्रेक्षा ॥२१॥
भा० अ० – अग्नि में डाले गये दशांगधूने सन्तत होकर शीघ्र ही श्रीखण्ड, कर्पूर तथा सुगन्धित कमल को आलिङ्गन कर लिया । अर्थात् इन शीतल पदार्थों से मिलकर मानों उसने अपनी ज्वाला शान्त करनी चाहीं ॥ २१ ॥
ܐ
गद्येन पद्येन च दंडकेन शशंस गीतेन च गाथया च ॥
मरुद्गणोऽयन्न परं परोऽपि गुहा मुखोद्यत्प्रतिशब्दभात ॥ २२ ॥
F
गद्य नेत्यादि । अयं एषः । मरुद्रणः मरुतां गणों मरुद्रण: निर्जरनिकायः । मरुतौ पवनामरौ" इत्यमरः । गद्यन अनियतगणेन वाक्यकचेन पद्येन नियतगणेन छंदो निषद्ध ेन । दंडकेन कथंचिग्नियतगणेन चंडवृष्ट्यादिना । गीतेन तालनियतेन संगीतेन । गाथया च मात्रानियतेन गाथारूपनिबंधन | परं केवलं "परोऽसि परमात्मा च केवले परमश्रयम्” इति नामार्थरत्नमालायां । न शशंस न तुष्टाव अपितु परोऽपि मरुङ्गणः गिरिनिकरः । “अनुर मरानिलगिरिषु मस्तू" इति नानार्थरल के ये । “नगः शिलेोश्रयोऽद्विश्व शिखरी त्रिककुमन्त्" इति धनंजयश्च । गुहामुखद्यत्प्रतिशब्ददभात् गुहायाः मुखं तथोक्त उदेतीत्युदन गुहामुखेनोद्यन्, तथोक्तः गुहामुखेनेोच चासौ प्रतिशब्दश्च तथोक्तः गुहामुखोद्यत्प्रतिशब्द इति दंभस्तथोक्तस्तस्मात् कंदरचिचरसमुत्पद्यमानप्रतिध्वानव्याजात् । शशेल तुप्राच शंङ स्तुतौ लिट् । त्रिशनिरवदद्विनिवहेोऽपि स्तुतिमकरोदिति भावः ॥ २२ ॥
भा० अ० - मरुद्गण ( देवतादिगण ) ने गद्य-पद्य, दण्डक, ( एक प्रकार का छन्दोविशेष ) गीत तथा गाथा से और मस्तुगण ( पर्वत ) ने कन्दरा से प्रतिध्वनित शब्दों से भगवान् की स्तुति की ॥ २२ ॥
वियत्तलं वीतघनाघनौघमपि प्रपूर्ण जिनदेवभासा ॥ विभिन्न नीलांजनसंनिभेन पुनर्वनापूर्णमित्राबभासे ॥२३॥
'