SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मुनिसुनतकाच्यम् । चला इत्यादि। चकाः चलतीति चला चलंत्यः। अगरुधूमलेमाः अगरीधुमास्त. थोक्तास्तेया लेखाः कालागधूमधणयः “रेसायामावलौ रेखा” इति वैजयंती। जिनांगरोंचिवीचिप्रपंचे जिनस्यांगं जिनांनं तस्य रोचिस्तथोक्का जिनांगरोचिरेव रोचिषो वा वीचयस्तेषां प्रपंचस्तस्मिन् जिनेंद्रशरीरकांतितरंगसमूह। हरेः नारायणात् । विभीताः विविध • तिरुम विभीताः। फणिराजालन्यः फणाः सन्त्येषामिति फणिनस्तेषां राजा फणिराजस्तस्य मन्त्रः महाशेपलनिता:! यामनेषु यमनायाः संबन्धा यामुनास्तेषु यमुनानदीसंबन्धषु । तरंग'सेषु तरंगा एव कुंजाः तरंगकुंजाः तेषु वोचिनिकुंजेषु । यमुनानदीतरंगाणां कृष्णवर्णत्वाजिनांगकांतिसमत्वं रूपकः । न्यलीयंत निलीयंतेस्म । लिङ श्लेषणे लट् ॥३॥ भा० अ० --इधर उधर चारो ओर फैली हुई अगरु (सुगन्ध द्रव्य) की धूम्ररेखाये' कृष्णचन्द्र से डर कर यमुना के तरङ्गकुंज में छियो हुई सर्पराजको त्रियों के समान जिनेन्द्र महाराज की अङ्गध तिरूपिणी वीचि में प्रलीन हो गयी ॥१६॥ नभस्थले नागरुधूमलेखाः स्फुरत्फुलिंगा शशिशंकयाऽमी ॥ सितातपत्रग्रसनाय धावद्विधुतुदा वातविषस्फुलिंगाः ॥२०॥ नमस्थल इत्यादि। नभसः स्थलं तस्मिन् आकाशप्रदेशे। स्फुरत्स्फुलिंगाः स्फुरतीति स्फुरन्तः स्फुरस्त. स्फुलिंगा येषां ते तथोक्ताः प्रज्वलदग्निकणयुक्ताः । अमी हमे । अगहधमलेखाः अगरोळूमा अगरधुमास्तेषां लेखास्तथोक्ताः कालागरुधूपराजयः । "लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता" इति विश्वः। न न भवति । पुनः किमिति चेत् -- शशिशंकया शशीति शंका शशिशंका तया चंद्र इति संशयेन | सितातपरप्रसनाय सितंब तत् आतपत्रं च तथोक्त सितातपत्रस्य प्रसनं तस्मै । वांतयिषस्फुलिंगाः विषमयाः स्फलिंगाः विषस्फुलिंगाः घांता: विषस्फुलिंगा येषां ते तथाक्ताः । धाद्विधंतुवा: विधु तुदंतीति विधुतुदाः "विध्वस्तिलातुदः” इति नच "खित्यरुः” इत्यादिना मम् धावंतीति धावंतः धावतश्च ते विधुतुदाश्च तथोक्ताः अभिगच्छदावे भयंतीत्यर्थः। अपहनुत्यदेकार: ॥२०॥ भा० अ०-आकाश में अग्निकण के साथ साथ अगरु आदि की धूम्ररेखाओं ने विष . की चिनगारी उगलते हुए राहु जिस प्रकार चन्द्रमा को ग्रस्त करता है उसी प्रकार श्वेत. च्छन्त्र की प्रमा को आच्छादित किया ॥२०॥ अंगारनिक्षिप्तदशांगधूपः संक्रातसंताप इव क्षणेन ॥ पाश्लिष्यदुत्थाय पटीरहारकर्पूरकलहारपयोरुहाणि ॥२१॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy