SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । ६६ नमोऽतराल इत्यादि । नाधतनुप्रभाभिः तनोः प्रभाः तनुप्रभाः नाथस्य तनुप्रभास्ताभिः जिनेश्वरी कांतिथिः तदूहि आपूर्णे । नमोऽन्तरे नभसोंडतरं नमोऽतरं तस्मिन् अंगरांतराले । प्रोज्वलरत्नकूटाः रत्नर्निर्मितानि कूटानि तथोक्तानि प्रोबलानि रत्नकूटामि येषां ते प्रस्फुरन्मणिशिखराः । विमानाः व्योमयानामि "esोमयानं निनोऽस्त्री" इत्यमरः । कुलिशास्त्रभीतेः कुलिशं वज्रमेवास्त्र आयुधकुलिशास्त्रशकस्तस्माजाता भीतिस्तस्याः इंद्रस्य गोत्रभिन्नामप्रसिद्धिभयात् । समुद्रमाः मज्जतिरूम मग्नाः समुद्र मन्नास्तथोक्ताः । सानुमंत व सानुरस्त्येषां इति नुमंत व अन्यत्र "पर्यतः सानुमान गिरिः" इति धनंजयः । प्रभुः रेजुः भा दीप्तौ लिट् उत्प्रेक्षा ॥ १७ ॥ धरूप सः भा० अ० --- श्रीजिनेन्द्र देव की देहदुगुति से आकाश मण्डल के प्रपूरित होने पर अत्युराम रमय शिखर वाले विमान वज्रायुध से डर कर समुद्र में मझ पर्वतों के समान चमकने लगे ॥ १७ ॥ जिनांगदीया दधुरभ्रवीभ्यां तरंगितायां सितचामराणि ॥ सुरवधूतानि कलिंद कन्यातरंगदोलारतहंसलीलाम् ॥३८॥ जिनांगेत्यादि । जिनांगदीप्त्या जिनस्यांग जिनांगं तस्य दीतिस्तया अर्हत्काय फांत्या | तरंगितायां तरंगा संजाता अस्या इति तरंगिता तस्यां संजाततरंगायां । वीध्यां अस्य मेघस्य वीथिरभ्रवीथिस्तस्यां व्योमवीथ्याँ । सुराबधूनानि अयधूयते स्म अवधूतानि सुरग्वधूतानि तथोकानि लेखनिक्षिप्तानि । सितयामराणि चपरीभानि चामराणि सितानि च तानि चामराणि च तथोक्तानि श्वेतप्रकीर्णकानि । कदिकन्या तरंगदोलार तहंसलीलां कलिंवस्य कन्या तस्यास्तरंगास्तयेव दोला रमतेम रताः रताच ते हंसाच रतहंसाः कलिंद कन्यातरं गदालायां रतईमाधोक्तास्तेषां लीला तां । यमुनानदीवीनिदोलायां कीडितमरालविलालं " कालिंदी सूर्यतनया यमुना शमनस्वसा" इस्यमरः । दधुः धरतिस्म डुधाञ् धारणे च लिट् । उपमा ॥ १८॥ मा० अ० - जिनकुमार की शरीरकान्ति से तरंगित आकाश वीथो में देवताओं से डोलाये गये श्वेतच् कालिन्दी (यमुना ) की तरङ्गरूपी दोला में लीन हंसों का अनुकरण किये हुए थे |१८| चलान्यत्लिीयंत जिनांगरोचित्रीचिप्रपंचेऽगरुधूमलेखाः ॥ हरेर्विभीताः फणिराजपल्यस्तरंगकुंजेष्विव यामुनेषु ॥ ३६ ॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy