________________
८
सुनिसुव्रतकालय में आकारमात्रेण तुषारशैल का कूटराशेस्तव तुल्यतेति ॥
आकर्ण यिष्यन्निव विप्रलापानाकाशमार्गेऽक्रमताभ्रनागः ॥१५॥ भाकारमात्रणेत्यादि । तुषारशैल तुषारैर्युक्तः शैलस्तस्य संबोधन हे हिमवत्पर्षत । कटराः कुटानां शिवराणां कपटानां च राशियस्य सः सस्य शिखरनियाहयुक्तस्य माया कदययुक्तस्य न “मायानिश्वव्यत्रषु कैतवानृतराशिः । अयोधने शैलटगे मीगंगे कूटमस्त्रियाम्" इत्यमरः । तव ते। आकारमात्रेण आकार एव आकारमा तेन चलाकस्यैत्र न तु गुणरितिशेषः । तुल्यता तुल्यस्य भावस्तुल्यता मया सह समानता । केति का भवतीति । विप्रलापान विरोधवचनानि “विनालापो चिरोधोक्तिः' इत्यमरः । आकर्णयिष्य. निव अभ्रनागः ऐरावणः । आकाशमार्गे गगनावने । अक्रमन आयात् कपू पादक्षेिपेल छु । "क्रमोऽनुपसर्गात्" इति तङ् ॥ १५ ॥
मा० १०-हे हिम शैल ! पर्वत राज !! Rो तुम केवल अपनी आकृति से ही मेरी घराघरी कर सकते हो ? मानो ऐसी व्यंगपूर्ण यात सुनाना हुआ ऐरावत हाथी आकाश मार्ग से चला ॥ १५॥
आरुह्य नानाविधवाहनानि जिनाग्रवामेतरपृष्ठदिनु । क्रमेण बन्योरंगकल्पवासियोतिष्कनाथा व्यचलन्ससैन्याः ॥१६॥ भारुह्येत्यादि । ससैन्याः संन्येन सह वर्तत इति समन्याः सेनासहिताः। बन्योरग कल्पवालियोतिषकनाथाः बन्याश्च उरगाश्च कल्पे वसंतीत्येवंशीला: कल्पवासिनछ ज्योनिष्काश्न तथोक्तास्तेषां नाथास्तथोक्ता: व्यंतरभवनामर कल्पवासिज्योतिष्कन्द्राः। नानाविधवारनानि नानाविधी येषां तागि तथोक्तानि नानाविधानि च तानि चाहनानि च नानाविधवाहनानि । आया आस्थाय । क्रमेण अनुक्रमतः । जिनानवामेतरपृष्टदिक्षु भानच घामश्च इतरो दक्षिणस्य च पृष्ठ' च तथोकानि अग्रवामेतरपृष्ठानां दिशस्तथोक्ताः जिनस्याग्रवामेतरपृष्ठदिशश्च तथोक्ताः तासु। अतः पुरोभागधामभागदक्षिणभागपश्चिम भागेषु । व्यन्त्रलन् अचरन् । चल कंपने लङ् कमालंकारः ॥ १६ ॥
मा० अ०-भवनः कला, यन्तर तथा ज्योतिष्क घासी सभी देवेन्द्र अनेक प्रकार के धाहनों पर चढ़ कर श्रीजिनकुमार के चारो तरफ सैनिकों के साथ चले ॥ १६ ॥
नभोऽन्तरे नाथतनुप्रभामिः प्रपूरिते पोज्वलरत्नकूटाः॥ बभुर्विमाना कुलिशास्त्रभीते: समुद्रममा इव सानुमंतः ॥१७॥