________________
चतुर्थः सर्गः
६७
ईशाननाथः स्वयमातपत्रं दधौ तदूर्ध्वोभयकल्पनाथ ॥ की प्राक्षिपतां परेऽपि यथास्त्रमासन् करणीयमाजः ॥१३॥
ईशाननाथ इत्यादि । ईशाननाथ: ईशानस्य नाथस्तथोक्तः ईशानेंद्रः । स्वयं आत्मा । आतपत्र छ । दौ द । तदूर्ध्वोभयकलपनाथ तस्येशानस्योदुर्ध्वं तदुर्ध्व उभयौ च तौ कप च उभयकल्पों तद्दु विद्यमानाद्युभयकल्पौ तद्दुर्योभयकल्पौ तयोर्नार्थी तथोक्तौ । प्रकीर्णे चामरे “चामरे तु प्रकीर्णकम्" इत्यमरः । प्राक्षिस्तां अधुनुतां । क्षिप् प्रेरणे | परेशेद्रा अपि । यथास्वं स्वमनतिक्रम्य तथास्वं यथायोग्यं । करणीयभाजः कर्तु योग्य करणायें तोसि तथोक्ताः कार्यकारि फलन् अभवन् असू भुलि ॥ १३ ॥
भा० भ० ईशानेन्द्र ने श्री जिनेन्द्र भगवान् के ऊपर स्वयं छत्र लगाया, इनके ऊपर के दोनों कल्पनाथों ने नंबर डोलाये और अन्यान्य इन्द्रों ने भो भिन्न भिन्न आवश्यक कार्यों को यथाशक्ति सम्पन्न किया ॥ १३ ॥
संसारगर्तापतिताखिलैकहस्तावलंबं जिनराजमिन्द्रः ॥
हृदाच दोर्भ्यामबलंबमानः पथा सुराणामथ संप्रतस्थे ॥ ३४ ॥
संसारेत्यादि । अथ अनंतरं । इद्रः पुरंदरः । संसारगर्तापतिताखिले हस्तावलंब संसरण संसारः स एव गर्तस्तयोक्तः संसारगर्ते आपतंतिस्मेति संसारगतपतिताः यद्वा गर्भायामचटे पतिता गर्भापतिताः । “गंडूषगर्जगरालकिल जालच्छटारभसवर्तक गर्त गर" इति त्रीपुंसयोरभसः । संसारगती च ते अखिलाच तथोक्ताः हस्तस्यावलंषो हस्तावलंब एकश्चासौ हस्तावलंबका तथोक्तः संसारगर्त्ताप तिला खिलाना मेकहस्तायवस्तथोक्तस्तं भवान्धकूपनिपतित निःशेषप्राणिनां मुख्यहस्तावलंबन | मिनराजे जिनानां राजा जिनराजस्त "राजन्, सखेः” इत्यः समासतः । हृदा हृदयेन तद्गुणस्मरणरूपेण | दोर्भ्यां भुजाभ्यामरि । अवलंयधानः अवलंबत इत्यवमानः आश्लिष्यमाणस्वन् । सुराणां निर्जराणां । पथा मार्गेण विहायसा । प्रतस्थे प्रययौ ठा गतिनिवृत्तौ लिट् "संविप्रावात्" इति तङ् । संसारगर्त्तापतिताखिले कहस्तावलंबत्वात् तत्पतितस्य स्वस्याचलंय कांयेवेंद्रो जिनराज हृदयस्म इति भावः रूपकः ॥ १४ ॥
भा० अ० संसाररूपी ग में गिरे हुए प्राणियों के पकमात्र दस्तावलम्बन श्रीजिनकुमार को इन्द्र मे दोनों हाथों से हृदय से लगाये हुए आकाश मार्ग से प्रस्थान किया ॥१४॥