________________
मुनिसुव्रतकाच्यम् द्वात्रिंशदास्यानि मुखेऽष्टदंता दंतेऽब्धिरब्धौ बिसिनी बिसिन्यां ॥
द्वात्रिंशदब्जानि दलानि चाब्जे द्वात्रिंशदिंद्रद्विरदस्य रेजुः ॥११॥ द्वात्रिंशदित्यादि । वात्रिंशत् ब्राभ्यामधिका त्रिशत् तधोक्ता | "द्वाष्टात्रयोऽनशीतो'इति द्वादेशः । आख्यानि मुखानि । मुखे वदने एकवचनयलादेकस्मिन् इति ज्ञायते । अष्टदता अष्टदशनाः ।देते अधिः आपो धीयतेऽस्मिन्निति अधिः एकः कासारः। “अब्धिः समुद्रसरसि" इति विश्वः । अधौ एकस्मिन्सरसि । घिसिनी एका पशिनी। बिसिन्या अम्मानि अप्सु जायत इत्यज्ञामि कमलानि द्वात्रिंशत् सज्ञानि । एकस्मिन् कमले द्वात्रिंशत् दलानि छदानि । च शब्देन एकत्र दले द्वात्रिंशत्सुरनट्यः इति शेषः । रेनुः यभुः राज दीप्तौ लिट् । रूपकः ।
भा० अ० -ऐरावत हाथी के बत्तीस मुख थे, प्रत्येक मुख में आठ आठ दाँत थे, प्रत्येक दाँत में पक एक तालाब था, प्रत्येक तालाब में पक पक कमलिनी तथा प्रत्येक कमलिनी में बत्तीस बत्तीस कमल और कमल के प्रत्येक पत्ते पर बत्तास बत्तीस यां गनायें नाचती थीं । २५६ दाँत, ८१६२ कमल, २६२१४५ कमल-पत्र और ८३८८६०८ देवांगनायें थीं ॥ ११ ॥
अस्पृष्टनारेजदलं नटत्यो नट्यः सुराणामभितो नृसिंहं । रंभो वितेनुनिजवल्लभाशाप्रकाशमानाऽब्जनिवेशनानाम् ॥१२॥ अस्पृष्टेत्यादि। नृसिंह ना सिंहः इव नृषु सिंहस्तथोक्तः त नरवरं पुरुषोत्तम च । "स्युरुत्तरपदे ध्यानपुंगवर्षभकुंजराः । सिंहशार्दूलनागाद्या: पुंसि श्रीधार्थमोचराः” इत्यमरः । अभितः समंततः । “तस्पर्य भि" इत्यादिना अम् ! अस्पृटनीरजदलं नोरे जायत इति नीरेजानि "तत्पुरुष कृति बहुलम्” इति प्रत्ययस्थ लुगभावः नीरजानां दलानि तथोक्तानि अस्पृष्टानि नीरजदलानि यस्मिन् कर्मणि तत् तथोक्त। नरत्यः नटनीति नटत्यः । सुराणां देवानां । नट्यः नर्तक्यः । निजवल्लभाशाप्रकाशमानाब्जनिवेशनानां निजानां वल्लमस्तस्याशा निजवल्लभाशा तया प्रकाशंत इति प्रकाशमाना: अन्जमेव निवेशनं यासां ताः तथोक्ताः । निजवल्लभाशाप्रकाशमानाश्च ता: अजनिवेशनाश्च तथोक्तास्तासां निजनायकाभिप्रायप्रकटीभवत्कमलनिलयानां लक्ष्मीणामित्यर्थः । रम्भः संभ्रम । वितेनुः विस्तारयतिरूम । तनु विस्तारे लिट् । उत्प्रेक्षा ॥ १२॥ ___ भा० भ० -पुरुषोत्तम श्रीजिनकुमार के चारो तरफ कमल की खुरियों को बिना छुप ही नाचती हुई देवांगनाथें अपना पति वरने का अभिप्राय प्रकट करती हुई लक्ष्मी ( विष्णु-पक्षी) सौन्दर्य का विस्तार करने लगीं ॥ १२ ॥