________________
चतुर्थः सर्गः न प्रकारेणैव । शुशुभे रराज शुभ दीप्तौ लिट् । उत्प्रेक्षा ॥८॥
भा० १०-श्रीजिनकुमार की अङ्गदीप्ति से आच्छादित शरीरकान्ति वाले तथा सु विशाल सहस्त्र नेत्र वाले इन्द्र खिले हुए स्थलकमल पाले अञ्जनगिरि के समान शोभने लगे॥८॥
करारविंद्वय गराशिं जिनं पदाब्जद्वितये प्रणम्य ॥
चकार देवाधिपतिहितीयामनर्थ्यचूडामणिमुत्तमांगे ॥६॥ करारेत्यादि। देवाधिपतिः देवानामधिपतिस्तथोक्तः देवेन्द्रः । फरारविंदद्वयभृगराशि करावेरविंदे तथोक्त रूपकः करारविदयो य तथोक्त भृगाणां राशिस्तथोक्तः भृगराशिरिव उपमा करारविंदक्योर्विद्यमानी भृगराशिः तथोक्तस्तम् । जिन जिनबालक । पदाञ्जद्वितये पदे एव अजे पदाब्जे रूपकः तयोद्धि तयं पदाद्वितयं तस्मिन् । प्रणम्य नमस्कृत्य । उत्तमांगे मस्तके । द्वितीया द्वयों पूरणां द्वितीयां । अनय॑चूडामणि न विद्यते अध्यं यस्यास्सा अना चूडाया मणिः अना सा चासौ चूडामणिश्च तथोक्ता तां अमूल्यचूद्वारत्न रत्न मणियोः” इत्यमरः । चकार विधे डुकृञ् करो लिट् ॥ ६ ॥
भा० अ०-सुरपति इन्द्र ने दोनों कर कमलों के भृङ्गसमूह के समान श्रीजिनेन्द्र भग वान् के पादपमतप की वन्दना करके उन्हें अपने मस्तक पर की एक दूसरी ही अमूल्य मणि बना लिया ॥६॥
अथैष संसारमहांबुराशि समुत्तितीपुजिनपोतमेनं ॥
दधत्कराभ्यां दृढमुत्सवेन स्वसिधुरस्कंधतटं निनाय ॥१०॥ अर्थत्यादि । अथ अनंतरं । संसारमहांबुराशि चतुर्गतिभ्रमणकपल्संसारः महाश्चा. सायंबुराशिश्च महाबुराशिः संसार एवं महांबुराशिस्तथीतस्त पंचसंसारमहासमुद्र । समुत्तितीर्घः समुत्तर्तुमिच्छस्तथोक्तः तरणेच्छुः । पनं इमं । जिनपोतं अहंन्नावं पात: शिशी बहिन च” इति विश्वः । कराभ्यां हस्ताभ्यां । ठूल गाढम् । दधत् दधातीति धत् धरन् । एषः इन्द्रः । उत्सवेन संभ्रमेण । स्वसिंधुरस्कंधतट स्वस्य सिंधुरस्स्वसिंधुरः स्कंधस्य तर तथोक्त खसिंधुरस्य स्कंधता तथोक्त' ऐरावता-सनम्पल निनाय नयतिस्म णोञ् प्रापणे लिट् रूपकः ॥ १० ॥
भा० ० -- इसके बाद संसाररूपी महासमुद्र को पार करने की इच्छा करते हुए इन्द्र ने श्रीजिनकुमार-जहाज को दोनों हाथों से ढ़ता-पूर्वक पकड़ कर बड़े उत्सब से अपने ऐरावत हाथो के कन्धे पर बैठाया ॥१०॥