SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । समुद्रस्यवरुणपुरसन्देह “प्रचेता घरुणः पाशी" इत्यमरः । अजीजनत् अजनयत् जनैङ् प्रादुर्भावे लुङ् उत्प्रेक्षा ॥६॥ __ भा० अ०-श्रीजिनकुमार के शरीर-लौन्दर्य रस से परिपूर्ण इस समस्त संसार के बीच में अत्यन्त प्रकाशमय उस राज्य गृह नगर ने देवताओं को परुणपुरी की शङ्का उत्पन्न की॥ ६॥ जिगाय शच्या शतापहातहये इतस्तन्नामानितंगगः ॥ जिनार्भको भंगकुलाभिरामं दामोत्पलानां मणिभाजनस्थं ॥७॥ जिगायेत्यादि। शव्या इन्द्राण्या शतमन्युहत्तद्वये हस्तयोद्वयं हस्तदर्य तस्मिन् पाकशासनकरयुगले । कृतः क्रियतेस्म कृतः विहितः । तन्नयनाचितांगः तस्येन्द्रस्य नयनानि तन्नयनानि तेराचितं शंगं यस्य स तथोक्तः शक्रस्य सहस्त्रनेत्रालितशीरः | जिनार्भकः चिनश्वासावर्भकश्च तथोक्तः जिनबालकः | भृगकुलाभिरामम् भृक्षाणां कुल तेनाभिरामं तथोक्त भ्रमरसमूहविराजित । मणिभाजनस्थ मणिभिनिर्मित भाजनं मणिभाजन तस्मिन् तिष्यतीति तथोक्त रत्नपात्रस्थित । उत्पलानां कुवल. यानां । दाम माल्यं । जिगाय जयतिस्म जि अभिभवे लिट् "जेलिइसन्” इति कवर्गादेशः। उत्प्रेक्षा ।।७।। भा० अ०-इन्द्राणी के द्वारा मणिमय पात्ररूप इन्द्र के दोनों हाथों में रक्खे गये तथा इन्द्र के भ्रमररूप सहस्र इणिपात के लक्ष्यभूत कमलरूप श्रीजिनकुमार ने मणि-जड़ित पात्र में रक्खे हुए भ्रमरमण्डित कमलों की माला को भी विजित कर दिया ॥ ॥ जिनांगदीप्त्या पिहितम्बकांतिविकस्वरस्फारसहस्रनेत्रः ॥ सुराधिनाथः शुशुभेऽजनाद्रियथैव फुल्लस्थलपुंडरीकः ॥८॥ जिनांगेत्यादि । जिनांगदीप्त्या जिनस्यांग तथोक्त जिनांगरय दोप्तिस्तया जिनेश्वरशरीरकांत्या । पिहितस्वकांतिः स्वस्य कांतिः स्वकांतिः पिहिता स्वकांतिर्यस्यासी तथोक्तः आच्छादित्य ति: १ विकस्वरस्कारसहस्रनेत्र विकसंतीत्येवं शीलानि चिकस्यराणि सहस्त्रनेत्राणि तथोक्तानि विकस्यराणि स्फाराणि सहस्रनेत्राणि यस्य सः इति बहुएइयसः “स्थेशभास" इस्यादिना वर प्रत्ययः विकसनशीलविशालसहस्रनयनयुतः । सुराधिनाथः सुराणामधिनायः सुराधिनाथः वृत्रहा । फुलस्थलपुंडरीकः स्पले विद्यमानानि पुंडरीकाणि तथोक्कानि फुलानि स्थलपुंडरीकाणि यस्य सः तथोक्तः विकसितभूपायुक्तः "पुंडरीक सितछत्रे सितांभोजे च मादयोः' इत्यमरः । अंजनादिः अंजनश्वासायद्रिश्च तथोक्तः अञ्जनगिरिः। यथैव
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy