________________
चतुर्थः सर्गः
भा० अ०---भवन, ध्यन्तर, ज्योतिष्क तथा विमानवासी देवताओं का मानन्द-सागर श्रीजिनकुमार का मुख चन्द्र देखते ही उमड़ पड़ा और वहाँ उन ( देवों ) की मुस्कुराइट समुद्र के फेन भङ्ग का दृश्य दरसाने लगी ॥ ४॥
दिवौकसां बालसुधामरीचिर्जयस्वनापूरितदिन्टानाम् ।।
हृदक्षिहस्तान् कुमुदेंदुकांतकुशेशयार्थान कुसतरम सद्यः ॥५॥ दिवौकसामित्यादि । बालसुधामचिः सुधारूपाः मचियो यस्य स तथोक्तः पाल एव सुधामरीचिस्तथोक्तः जिनबालेंदु: रूपकः । जयस्वनापूरित दिक्तटानां जयेति स्व. नस्तेन आपूरितानि जयस्पनापूरितानि दिशां तटानि दिक्दानि जयस्वनापूरितानि रिक्तटानि येषां ते तथोक्तास्तेषां । दिवौकसां दिवि ओकः स्थान यंपा ते तथोक्तास्तेषां अमराणां "ओकरूपमाध्यश्चौकाः" इत्यमरः । हृदक्षिहस्तान् हुच्च अक्षिणा च दस्ती च हितास्तान, चित्तनेवाणीन् । कुमुदेंदुकांतकुशेशयार्थान कुमुदश्च इन्दुकान्तश्च कुशेयञ्च तानि कुमुदेंदुकांतकुशेशयानि तेषामस्तान् कुवलयचंद्रकांतकमलबाच्यानि "अर्थोऽभिधेयरवस्तु प्रयोजननिवृन्तिपु" इत्यमरः । सद्यः सदैव । कुरुतेस्म चक्र । कुन करणे "स्मे चल" इति भूतानद्यतनेऽर्थे स्म योगे लट् । जिनचंद्रदर्शनादमयानां हृदयं कुमुदवाद्विकसतिस्म अक्षिणी चंद्रकांत इबादतां हस्तौ कुशेशयवत् मुकुलितो बभूवतुरित्यर्थः । यथासंख्यालंकारः ॥५॥ ___ भा० अ० ---जयध्वनि से दिशाओं को प्रतिध्वनित किये हुए देवताओं के हृदय, नेत्र तथा इस्तों का जिनकुमाररूप सुधाचन्द्रिका ने कुमुद, चन्द्रकान्त तथा कमल-रूप में परिणत कर दिया। अर्थात् जिनेन्द्र-चन्द्र के दर्शन से देवों के मम कुमुद के समान विकसित, बाँख चन्द्रकान्तवत् द्रवित तथा हस्त कमलवत् सम्पुटित हो गये ॥ ५॥
जिनांगलावण्यरसप्रपूणे निश्शेषमरिमन जगदन्तराले । विभासुरं तन्नगरं सुराणामजीजनत्पाशिपुर्गाभशंकाम् ॥६॥ जिनांगेत्यादि । निश्शेषं शेषानिर्गतं यथा भवति तथा निश्शेषं । जिनांगलावण्यरसअपूणे जिनस्यांग जिनांगं तस्य लावण्यं सौन्दर्य जिनांगलावण्यं तदेव रसस्तथोक्तः जिनां. गलायण्यरसेन प्रपूर्णस्तस्मिन् जिनशरीरकांतिजलपरिपूर्ण । अस्मिन् एतस्मिन् । जगदतराले जगतामंतराल तस्मिन् जगन्मध्ये । विभासुरं विभासत इत्येवं शीलं विभासुरं "मंजमासमिदो धुर" इति ध्रुर प्रत्ययः । तन्नगरं तच्च तस् नगरं च तन्नगर राजपुरं । सुराणां देवाना। पाशिपुराभिशंकां पाशोऽस्यास्तीति पाशी वरुणस्तस्य पुरं पाशिपुरं तस्याभिशंका तो।