SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः भा० अ०---भवन, ध्यन्तर, ज्योतिष्क तथा विमानवासी देवताओं का मानन्द-सागर श्रीजिनकुमार का मुख चन्द्र देखते ही उमड़ पड़ा और वहाँ उन ( देवों ) की मुस्कुराइट समुद्र के फेन भङ्ग का दृश्य दरसाने लगी ॥ ४॥ दिवौकसां बालसुधामरीचिर्जयस्वनापूरितदिन्टानाम् ।। हृदक्षिहस्तान् कुमुदेंदुकांतकुशेशयार्थान कुसतरम सद्यः ॥५॥ दिवौकसामित्यादि । बालसुधामचिः सुधारूपाः मचियो यस्य स तथोक्तः पाल एव सुधामरीचिस्तथोक्तः जिनबालेंदु: रूपकः । जयस्वनापूरित दिक्तटानां जयेति स्व. नस्तेन आपूरितानि जयस्पनापूरितानि दिशां तटानि दिक्दानि जयस्वनापूरितानि रिक्तटानि येषां ते तथोक्तास्तेषां । दिवौकसां दिवि ओकः स्थान यंपा ते तथोक्तास्तेषां अमराणां "ओकरूपमाध्यश्चौकाः" इत्यमरः । हृदक्षिहस्तान् हुच्च अक्षिणा च दस्ती च हितास्तान, चित्तनेवाणीन् । कुमुदेंदुकांतकुशेशयार्थान कुमुदश्च इन्दुकान्तश्च कुशेयञ्च तानि कुमुदेंदुकांतकुशेशयानि तेषामस्तान् कुवलयचंद्रकांतकमलबाच्यानि "अर्थोऽभिधेयरवस्तु प्रयोजननिवृन्तिपु" इत्यमरः । सद्यः सदैव । कुरुतेस्म चक्र । कुन करणे "स्मे चल" इति भूतानद्यतनेऽर्थे स्म योगे लट् । जिनचंद्रदर्शनादमयानां हृदयं कुमुदवाद्विकसतिस्म अक्षिणी चंद्रकांत इबादतां हस्तौ कुशेशयवत् मुकुलितो बभूवतुरित्यर्थः । यथासंख्यालंकारः ॥५॥ ___ भा० अ० ---जयध्वनि से दिशाओं को प्रतिध्वनित किये हुए देवताओं के हृदय, नेत्र तथा इस्तों का जिनकुमाररूप सुधाचन्द्रिका ने कुमुद, चन्द्रकान्त तथा कमल-रूप में परिणत कर दिया। अर्थात् जिनेन्द्र-चन्द्र के दर्शन से देवों के मम कुमुद के समान विकसित, बाँख चन्द्रकान्तवत् द्रवित तथा हस्त कमलवत् सम्पुटित हो गये ॥ ५॥ जिनांगलावण्यरसप्रपूणे निश्शेषमरिमन जगदन्तराले । विभासुरं तन्नगरं सुराणामजीजनत्पाशिपुर्गाभशंकाम् ॥६॥ जिनांगेत्यादि । निश्शेषं शेषानिर्गतं यथा भवति तथा निश्शेषं । जिनांगलावण्यरसअपूणे जिनस्यांग जिनांगं तस्य लावण्यं सौन्दर्य जिनांगलावण्यं तदेव रसस्तथोक्तः जिनां. गलायण्यरसेन प्रपूर्णस्तस्मिन् जिनशरीरकांतिजलपरिपूर्ण । अस्मिन् एतस्मिन् । जगदतराले जगतामंतराल तस्मिन् जगन्मध्ये । विभासुरं विभासत इत्येवं शीलं विभासुरं "मंजमासमिदो धुर" इति ध्रुर प्रत्ययः । तन्नगरं तच्च तस् नगरं च तन्नगर राजपुरं । सुराणां देवाना। पाशिपुराभिशंकां पाशोऽस्यास्तीति पाशी वरुणस्तस्य पुरं पाशिपुरं तस्याभिशंका तो।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy