________________
यूनिसुव्रतकाव्यम्
तथोकस्तं
इत्यादिनान्धादेशः । उन्नतवंशं उन्नत वंशेो यस्य सः उन्नतधामौ वंश वंश कुलमस्करी" इत्यः । जहार हरतिस्म हम् हरणे लिहू
प्रांशुवेभुं वा
६२
" श्लेषः ॥ २ ॥
भा० अ० -- भक्तिरसप्रवाह में प्रवाहित होती हुई तथा प्रधान आधार को देखने की कपटय बालक को रख कर उस उज्र वंशन
इच्छा करती हुई शत्री ने माता के आगे जिनकुमार को उठा लिया ||१२||
त्यसर्न
निर्गत्य ।
पारायोजिनं न्यस्य निरीला हजेलस वल्लभमाभिमुख्यात् ॥ द्विरेकमध्यांबुरुहेव रेजे सरोजिनी भानुमभिस्फुरन्ती ॥ ३ ॥ पायोरित्यादि । पाण्योः हस्तयोः । जिन जिनेश्वरं । न्यस्य पूर्व पश्चात्किंचिदिति यस्य समये । हम्पत् सौधात् । निरीत्य घल्लभं निजप्राणकान्तम् । अभिमुख्यात् अभिमुखमेवाभिमुख्यं तस्मात् सन्मुतांत् । वजन्ती व्रजतीति वजेती । असौ इयं इन्द्राणी । द्विरेफमध्यबुरुहा द्विरेफो मध्ये यस्य तत् तथोक्त अंबुनि रोतीत्यबुरुडं द्विरेफमध्यमं ययास्सा तथोका अंतर्वि धमानमधुकरकमलयुक्ता । मानुं सूर्यं । अमिस्फुरती अभिमुखं स्फुरंती भासमाना | सरो जिनीच सरोजानि संत्यस्यामिति सरोजिनी पद्मिनी । रेजे बभौ राजञ् दीप्तौ लिट् उत्प्रेक्षा ॥३॥
०२०- जिनकुमार को दोनों हाथों में ले राजभवन से निकल कर अपने स्वामी इन्द्र के पास जाती हुई इन्द्राणी, गुञ्जारमय भ्रमरों से अधिष्ठित तथा सूर्य को लक्ष्य करके दर्ष से कम्पित होती हुई कमलिनी के समान शोभती थी ॥ ३ ॥
जिनास्यचंद्रेक्षणमात्रतोऽभूच्चतुर्निकायामररागसिंधुः ॥
विशृंखलो व मुखस्मितानि वितेनिरे फेनविभंगलीलाम् ||४||
जिनास्येत्यादि । चतुर्निकायामररागसिंधुः चत्वारो निकाया येषां ते तथोक्ताः चतुर्नि कायाश्च ते अमराश्च तथोक्ताः राग पत्र सिंधुस्तपोक्तः चतुर्निकायामराणां रागसिंधुस्तथोक्तः चतुःसमूहदेवरायसमुद्रः । जिनास्यचंद क्षणमात्रतः जिनस्यास्यं तथोक्त' जिनास्यचंद्रक्षणमेव जिनाख्यवं क्षणमात्रं तस्मात् जिनास्यचंद्र क्षणमात्रतः जिनमुखेन्दुदर्शनादेव | विष्ट जलः विगता शृंखला यस्य सः तथोक्तः असिकांतवेलः | अभूत् अभवत् । यत्र यस्मिन्यत्र रागसमुद्र । मुखस्मितानि मुखानां स्मितानि आस्येषल्सनानि । फेनविभंग लीलां फैनानां विभंगाः फेनविभंगास्तेषां लीला तो डिडिरखंडलीलां । "भंगस्तरंगे खग्भेदे भे दे जय विपर्यये" इति विश्वः । वितेनिरे विस्तारयतिस्म तनूञ् विस्तारे लिट् ॥ ४ ॥