SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पंचमः सर्गः॥ अदृश्यरूपाथ गृहे प्रविश्य ददर्श बालामृतभानुमारात् । शची जनन्याः स्थितमंबरांते सुधारसस्यंदिनमीक्षणानाम् ॥ १ ॥ अश्यरूपेत्यादि । अथ अनंतरम्। शत्री इंद्राणी। अदृश्यारा द्रष्टुं योग्यं दृश्य न दृश्यमवश्यं अदृश्यरूप यस्यास्ला तथोक्ता परोक्षरूपा। गृहे सदने प्रविश्य प्रवेश पूर्व पश्चात्किंचिदिति प्रविश्य अंतर्गत्वा । जनन्याः मातुः। अंबरांते अंपरस्य वस्त्रस्य गगनस्य वा अंतत्तस्मिन् “अतऽस्यव्यवहितौ मृत्यौ स्वरूपे निश्चयति खे । अबरं धाससि ध्योनि" इत्यप्यभिधानात् । स्थित तिष्ठतिस्म स्थितस्त । ईक्षणानां नेत्राणां । सुधारसस्यंदिनं सुधायाः रसस्सुधारसः स्पंदत इत्येवं शीलः स्पंदी सुधारसस्य स्यन्दी तथोक्तस्तं अमृतरसनाविणं । बालामृतभानु अमृतरूपा मानयो यस्य स तथोक्तः बाल एचामृतमानुस्तथोक्तस्तं बालचन्द्रमसं रूपकः । “भानूरश्मिदिवाकरौं" इत्यमरः । आरात् समीपे । “आराह रसमोपयोः" इत्यमरः । ददर्श पश्यतिम दृश्य प्रेक्षेणे लिट् ॥१॥ भा० ०-इसके बाद अलक्षित रूप से शत्री ने भीतर मछल में प्रवेश कर आँखों के लिये सुधारस नायी तथा अपनी माता के अंचल के भीतर येटे हुए उस बालचन्द्र-रूप शिनबालक को देखा ॥१॥ वहंत्यसौ भक्तिरसप्रवाहे दिदृक्षमाणेव दृढावलंबम् ॥ समर्प्य मायाशिशुमंबिकायाः पुरो जहारोन्नतवंशमेनम् ॥ २ ॥ वहतीत्यादि। भक्तिरसम्वाहे भक्तिरेव रसस्तयोक्तस्तस्य प्रवाहः भक्तिरसप्रवाहस्तस्मिन् गुणानुरागजलप्रवाहे। वहन्तीति धन्ती मज्जती शतप्रत्ययः "उगिच" इत्यादिना नम् "नृदुगिद्" इत्यादिना की । असौ इयं शची महादेवी । गुदावलंयं दृढ च तत् अवलंयं च तथोक्त गाढाधार। विदामाणेष दिक्षत इति दिनक्षमाणा "स्मृदश" इति तत्वादानश् द्रष्टु. मिच्छतीव । अंबिकायाः जिनजनन्याः 1 पुरः अग्रे । मायाशिशु' मायारूपः शिशुस्तथोक्तस्त कपटबालक | समर्प्य समर्पण पूर्व पश्चात्किंचिदिति स्थायित्वा । एनं इम "त्यदादिम्"
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy