________________
चतुर्थः सर्गः
६१
"अंतोषांततां" इति धातोरिगिति दीर्घः । ईशितारं इष्ट इतीशिवारं भर्तेन्द्र इन ईशिता इति धनंजयः । चिन्तामणि चिंतितार्थप्रदानो मणिश्चिन्तामणिस्सं । संचेतुं संचयनाय संचेतुं लब्धुं । कुशाग्र कुशाग्रापरनामधेयं राजपुर । खनि आकर एयाथ वृ गतौ पूर्वाल्लिट् आययौ रूपकालंकारः ॥ ४६ ॥
भा० अ० - ये देवेन्द्र समुद्रयात्रि रूप से व्यापारीरूप अन्यान्य सुरेन्द्रों के साथ मौकारूपी विमानों के द्वारा समुद्ररूपी आकाश को पार कर समस्त इट पदार्थों को देनेवाली चिन्तामणिरूपी श्रीजिनेन्द्र भगवान् को प्राप्त करने के लिये रखद्रीपरूपी नामक राजपुरी में आये । ४६ ।
कुशाभ
इंद्रोऽथ द्रविभवं गणिका निकाय संगीतकेलिरुचिरं रचिताष्टशोभं || भक्त्या परीत्य पुरवन्नृपवासमीशं श्रानेतुमंतर चिरेण ससर्ज कांतां ॥४७॥ इन्द्र इत्यादि । अथ अनंतरं । इन्द्रः पुरंदरः । रुन्द्रविभवं रुद्रोविभवो यस्य तद् महासंपरमेतं । गणिकानिकायसंगीत केलिरुचिर गणिकानां निकायस्तस्य संगीत गीतवाद्यनृत्य संगीतमिति केचलगीतमात्रस्य गीतनृत्यवाद्यानामपि संज्ञासंभवात् तस्य केलिः लीला तया रुचिरं सुन्दरं । रचिताशेोभं अष्ट च ता शोभाव अप्रशेोभाः रविता शोभा यस्य तत् निर्मित तोरणा शोभासहितं । नृपवासं नृन् पातीति मुरस्तस्य चासो नृपवासस्तं नरेन्द्र मंदिरं । पुरवत् पुरमिव पुरवत् पत्तनमिव । भवट्या भक्तिस्तथा । परीत्य घर्ययणं पूर्वं पञ्चात्किचिदिति परीत्य पूर्व पुरं प्रदक्षिणीकृत्य पश्चाद्राजमंदिरं च प्रदक्षिणीकृत्येत्यर्थः । ईशं जिनेश्वर । आनेतुं आनयनाय आतेतुं संग्रहीतुं । अन्तः स्यार्धा | अधिरेण शीघ्रण | कांतां शचीदेवीं। ससर्ज प्रेषयतिस्म । खुञ्ज बिसमें लिट् ॥ ४७ ॥
भजन
प्रत्यदासकृतेः काव्यरत्नस्य टीकायां सुखबोधिन्यां भगवजिननेत्लियवर्णनः नाम चतुर्थः सर्वोऽयं समाप्तः
भा० अ० इन्द्र ने बहुधन-सम्पन्न अप्सराओं के नृत्य तथा गीत से सुमनोहर और तोरण बन्दनवार आदि अशोमा से युक्त राजमन्दिर की प्रदक्षिणा के बाद भक्तिपूर्वक श्रीजिनेन्द्र भगवान् को लाने के लिये इन्द्राणी को शीघ्र अन्तःपुर में भेजा । ४७ ।
इति चतुर्थ सर्ग समाप्त