________________
है०
सुनिसुव्रतकाव्यम् ।
भवाः कन्याः ज्योतिष्काश्च बन्याच उरगाश्च कल्पानां नाथाः कल्पनाथाच तथोक्ताः । भेरिप्रणादात् भेर्याः प्रणादस्तस्मात् दुन्दुभिनादात् । यात्रां प्रयाणं । अवगत्य ज्ञात्वा । विभूषितांगाः विभूष्यतेस्म विभूषितं विभूषितमंगं एषां ते तथोक्ताः अलंकृतशरीराः । सपरिच्छदाः परिच्छदेन सह वर्तत इति तथोक्ताः परिवारसहिताः । शतमन्युं देवेन्द्र | विलोकयतः विलोकयतीति तथोक्ताः शत्रुप्रत्ययः । वीक्षमाणाः स्त्रे भाकादो | तस्थुः भासिरे ष्ठा गतिनिवृत्तौ लुङ ॥ ४४ ॥
भा० अ० -- ज्योतिष्क, भवन तथा कल्पवाली सभी इन्द्र अपने परिवार सहित घुन्दुभिनिनाद से जन्माभिषेक यात्रा जान कर वस्त्राभूषणों से सुसजित हो आकाश में
देवेन्द्र की प्रतीक्षा कर रहे थे ॥ ४४ ॥
सामानिकैर्दिपतिः खातिगंध
शरीररचैव समन्वितोऽयं शच्या सहाऽस्थाय गजं प्रतस्थे ॥ ४४ ॥ सामानिकैरित्यादि । सामानिकेः सामानिकदेवैः । दिक्पतिभिः दिशां पतयस्तथोकास्तैः । पदातिगंधर्वहस्त्यश्वरथाद्यनीकैः पदातयश्च गंधर्वाश्च हस्तिनञ्च अश्वाश्च रथाश्चा पदातिगन्धर्व हस्त्यश्वरथास्ते आदिर्येषां तानि तयोक्तानि पदातिगन्धर्वहस्त्यश्वर थादीनि तान्यनीकानि च तथोक्तानि तैः आदिशन्द ेन वृत्रममनिक्यानी शरीररक्षैश्च अंगरक्षकसुरैश्च समन्त्रितः समन्वेति समन्वितः सहितः । शच्या इन्द्राण्या | समं सह । अयं सौधर्मेन्द्रः । गजं ऐरावतगजेन्द्र' । आस्थाय आस्थानं पूर्वं पचात्किंचिदित्याar | प्रतस्थे प्रययौ । ठा गतिनिवृत्तौ लिट् ॥ ४६ ॥
भा० अ० - सामानिक देव, दिक्पाल, गन्धर्च, शरीर-रक्षक तथा शनी के और पादाति, हयदल, गजदल तथा रथ-दल आदि सैनिकों के साथ लेकर सौधर्मेन्द्र ने ऐरावत पर चढ़ कर अभिषेक यात्रा के लिये प्रस्थान किया । ४५ ।
सार्थैस्सुरेन्द्रैररिभिर्विमानैस्सांयात्रिकोयं जलधिं विहायः ॥
संतीर्य चिंतामणिमीशितारं संचेतुमेयाय खनिं कुशाग्रम् ॥४६॥
सार्थैरित्यादि । अयं पुत्रः देवेंद्रः । सांयात्रिकः पोतश्रष्ठी "सांयात्रिकः पोतवणिक्" इत्यमरः | सुरेंद्रः शेषामरेंद्रः । साथैः वणिग्निवहैः । “सार्थो वणिक्समूहे स्यादपिसंघात - मात्र" इति विश्वः । विमानैः व्योमयानैः । तरिभिः नीभिः । "स्त्रियां नौस्तरणिस्तरिः" इत्यमरः । विद्वायः व्योम | "पुंख्याकाशविहायसि" इत्यमरः । जलधिं अंभोनिधि | संतीर्यः संतरण पूर्व पाकिचिदिति संतीर्थ हृप्लवनतरणयो: “प्राकाले" इति वा "लू दोनाप्य” इति प्यः